________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय
कल्पवृ०
S52SPSTIPRIZSOSTITSESTI
॥१५७॥
मध्याह्ने मोदकान् वर्यान् जनन्या प्रेषितांस्तदा । आदौ परिजनस्यादात् कुमारोऽत्ति ततः स्वयम् ॥१२॥ * यतः-" उत्तमैः सह साङ्गत्यं पण्डितैः सह संकथाम् । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति" ॥१३॥ * अमृतं शिशिरे वह्नि-रमृतं क्षीरभोजनम् । अमृतं राजसन्मान-ममृतं प्रियदर्शनम् ॥ १४ ॥ वैकालिकं पुनः कृत्वा मोदकैरनुगान्वितः । रात्रियामान्तिके नृत्यं विससर्ज नृपाङ्गजः ॥१५॥ स्वयं पञ्च नमस्कारान् गुणयित्वा शतत्रयम् । यावत् स्वपिति तावत्तु वायुर्विनिर्गतो गुदात् ॥१६॥ नासायां पूतिगन्धं तु प्रविष्टमसुखप्रदम् । ज्ञात्वा मोदकरुग् दध्यौ वस्तुनोऽशुचितेदृशी ॥१७॥ * मिष्टान्नान्यपि विष्ठासा-दमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत ? ॥१८॥5 * रसामुग्-मांसमेदोऽस्थि-मञ्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत्कुतः १ ॥१९॥॥ * नवस्रोतःश्रवद्विस-रसनिःष्यन्द पिच्छले । देहेऽपि शौचसङ्कल्पो महन्मोहविजम्भितम् ॥ २० ॥ अशुचिसुभाषितान्यत्र वाच्यानियद्येवं मोदका वर्या अपि दुर्गन्धतां श्रिताः तदायं विग्रहो दुष्टंगन्धतां नाश्रयिष्यति ? ॥ २१ ॥ कस्तूरीप्रभृतीन्येव वस्तून्यङ्गाश्रितान्यपि । क्षणादशुचितां भेजु रहो ईदृग् जगत् खलु ॥ २२ ॥ इत्याद्यशुचितां सर्व-विश्वस्य मोदकप्रियः । मत्वा त्यक्त्वेभवाज्यादि गुर्वन्ते संयम ललौ ॥२३॥
TSESSESEZS52SPSSPSSES
१५७॥
For Private and Personal Use Only