________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ १५६ ॥
1525525525525520
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्री मुनि सुत्रतजिनस्य शत्रुञ्जयागमनस्वरूपम् ॥
श्रीमद्राजगृहे राजा सुमित्रा नयी धनी । तथाऽरक्षद् जनान् सर्वे यथा ते सुखिनोऽभवन् ॥ १ ॥ तस्य पद्मा प्रिया कुम्भ- मुख्यसत्स्वमसूचितम् । ज्येष्ठासिताष्टमीरात्रौ सुषुवे नन्दनं वरम् ॥ २ ॥ जृम्भारिणा कृते जन्मोत्सवे जन्मोत्सवं पिता । कृत्वा सूनोर्ददौ नाम मुनिसुव्रत इत्यपि ॥ ३ ॥ क्रमात् प्राप्य व्रतं क्षिप्त्वा सर्वकर्म्मवजं समम् । लेभे च केवलज्ञानं मुनिसुव्रततीर्थकृत् ॥ ४ ॥ श्रीमुनिसुव्रतो भूरि-भव्यान् प्रबोधयन् भुवि । सिद्धाद्रौ समवासार्षीत् साधु-निर्जरसंयुतः ॥ ५ ॥ तत्र द्वादश संसत्सु - पविष्टासु यथास्थिति । श्रीसुव्रतो ददौ धर्मोपदेशं भविनां पुरः || ६ | तथाहि - कल्याणनगरे भानु-भूपस्य रुक्मिणी प्रिया । सूतेस्म तनयं चारु-लक्षणैर्लक्षितं वरम् ॥ ७ ॥ जन्मोत्सवं नृपः कृत्वा सूनो रूपाभिधां ददौ । धात्रीभिः पञ्चभिः स्तन्य-पानैः संवर्द्धितः स च ॥ ८ ॥ पाठितो यौवनप्राप्तः पुत्रो भीमनृपाङ्गजाम् । तातेनोद्वाहितो भोगान् भुक्तेस्म गेहिनीसखः ॥ ९॥ मोदका एव रोचन्ते तस्य सूनोर्निरन्तरम् । मोदकप्रिय इत्यासी - नाम लोकेऽभितः पुनः ॥ १० ॥ वसन्ते सोऽन्यदा प्रातरुत्थाय मोदकप्रियः । नर्त्तनं कारयामास नर्त्तकान् नर्त्तकीयुतान् ॥ ११ ॥
For Private and Personal Use Only
8252425252525252552525220
॥ १५६ ॥