________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥१४४॥
ZESISSEASESI
श्रुत्वैतत् सिद्धमानम्प पीजानि तानि तत्क्षणात् । लात्वा ते सुहृदः स्वस्व-सदनं समुपागमन् ॥१८॥ गुरूक्तविधिना येन बीजान्युप्तानिभूतले । कृत्वा चामीकर भूरि सुखीभूतश्विरं च सः ॥१९॥
1 [विधिनैव कृता धर्मक्रिया शिवप्रदा भवेत् ] द्वितीयेन नरेणार्द्धक्रियां कृत्वान्तरान्तरा । साधितं रजतं किञ्चित् सुखीजातो नरः स च ॥२०॥ तृतीयेन गुरुप्रोक्ते स्तोके विधौ कृते सति । कृतं लोहं चतुर्थश्च तरिमंश्चक्रे च हीलनाम् ॥२१॥ स च लोहमपि प्राप्य(प) दुःखी जातो भृशं सदा ।
एवं पुण्यमपि कृतं सुख [ पुण्यात् सुखं पापात् ध्रुवं ] दुःखादि जायते ॥ २२ ॥ देवपूजाप्रतिक्रान्ति-मुख्यानि निखिलान्यपि । कुर्वन् जीवः समाप्नोति सुखदुःखादि (माहादि) संततम् ॥ २३ ॥ सोमः सङ्घन संयुक्तो गत्वा शत्रुञ्जयाचले । भूरि धनं व्ययित्वाऽऽशु पुण्यौघमार्जयद् बहु ॥२४॥ क्रमात् स्वं विभवं सप्त क्षेत्रे वप्त्वाखिलं मुदा । दीक्षां जग्राह देवेन्द्र-मूरिपार्धे शिवाप्तये ॥ २५ ॥ सोमर्षिः सिद्धभूमिः तपस्तप्त्वा बहु क्रमात् । अवाप्य केवलज्ञानं ययौ कैवल्यपत्तने ॥२६॥ वीरधीरावपि प्रौढ-भावाच्छत्रुञ्जयाचले । यात्रां कृत्वाष्टमे स्वर्गे ययतुः स्वायुषः क्षये ॥२७॥ चतुर्थों भावरहितोऽप्राप्य द्रव्यमसातवान् । यावज्जीवमभूदुःखी विना धर्म भवे भवे ॥ २८ ॥
LIELISESSLSLSUSEGUSESSZS
॥१४४
For Private and Personal Use Only