________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२४॥
SESTSUSTUSESTST25252SSTE
ढङ्कादिपञ्चकूटेषु याता यास्यन्ति यान्ति ये ! शिवं तेपां न छअस्थैः संख्या ज्ञायेत च क्वचित् ॥१॥ इत्यादि ढङ्कादिपञ्चकटवर्णनं पुरापि कृतमप्यस्ति । तेनाऽत्र नोच्यते ।
जो अरयछग(च्छक्क)म्मि असीसत्तरिसट्रीपन्नवारजोयणए ।
सगरयणीविच्छिन्नो सो विमलगिरी जयउ तित्थं ।६॥ 'यो' गिरिः अरकेषु षट्सु क्रमात् अशीति-सप्तति-पष्टि-पञ्चाशत्-द्वादश-सप्तहस्तप्रमाणोऽस्ति, स विमलगिरिस्तीर्थ जयतात् चिरम् ॥६॥
जो अट्रजोअणुच्चो पन्ना-दसजोअणं च मूलवरि ।
विच्छिन्नो रिसहजिणे सो विमलगिरी जयउ तित्थं ॥७॥ 'यो' गिरिः-पर्वतः श्रीऋषभदेवे विजयमाने अष्टौ योजनान्युच्चः, “ मौलौ"धुरि पञ्चाशद्योजनानि क्षितौ विस्तीर्णः " उपरि" ऊर्ध्व दशयोजनानि विस्तीर्णः, प्रथमजिने वर्तमाने स विमलगिरिर्जयतात्तीर्थम् ॥ ७ ॥
जहिं रिसहसेणपमुहा असंख तित्थंकरा समोसरिआ । सिद्धा य सिद्धसेले सो विमलगिरी जयउ तित्थं ॥ ८॥
222522625ZRSSTSESC25
For Private and Personal Use Only