________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ० ॥ ८० ॥
52552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं ध्यात्वा क्षणं त्यक्त्वा गेहिनीत्रितयं तदा । प्रययौ वहिरुद्याने सुत्रताचार्यसन्निधौ ॥ ८८ ॥ श्रीगुरुभिस्तदा ज्ञान- शालिभिः करुगात्मभिः । उपदेशो ददे तस्मै कैवल्य सौख्यदायकः ॥ ८९ ॥ * तथाहि अशुभं वा शुभं वापि स्वस्वकर्मफलोदयम् । भुञ्जानानां हि जीवानां कर्त्ता हर्त्ता न कश्चन ॥ ९० ॥ * मृतप्रायं यदा वित्तं मृतप्रायं यदा वपुः । मृतप्रायं यदाक्षाणा-मृद्ध पक्खं तदा सुखम् ॥ ९१ ॥ 5 * कायेन मनसा वाचा यत् कर्म कुरुते यदा । सावधानस्तदा तत्र धर्मान्वेषी भवी भवेत् ॥ ९२ ॥ * इष्टानिष्टेषु भावेषु सदाऽव्यग्रमना मुनिः । सम्यग् निश्चयतत्त्वज्ञः स्थिरीकुर्वीत साविकः ॥ ९३ ॥ इत्यादिदेशनां श्रुत्वा भीमः श्रीगुरुसन्निधौ । जग्राह संयमं सद्यः संसारार्णवतारकम् ॥ ९४ ॥ गुरुक्तं विधिवद् यत्नं सर्वजीवेषु सर्वदा । कुर्वन् भीमयतिस्तीनं तपस्तपति भावतः ।। ९५ ।। पालयित्वा चिरं वृत्तं क्षिपन् दुष्कृतसन्ततिम् । भीमवाचंयमो मृत्वाऽऽदिमे स्वर्गेऽभवद्धरिः ॥ ९६ ॥ सवासवोऽन्यदा शत्रुञ्जये श्रीप्रथमं जिनम् । प्रणम्य ज्ञानिनः पार्श्वे सुश्राव धर्मदेशनाम् ॥ ९७ ॥ तदा कदम्बकाचार्या लक्षसंयत संयुताः । शत्रुञ्जये समायाता नन्तुं श्री जिननायकान् ॥ ९८ ॥ पार्श्वे haererer सिद्धाद्रिमहिमां किल । सूरिः कदम्बकः श्रोतुमुपविष्टो मुमुक्षुयुग् ॥ ९९ ॥ तेषां कदम्बमुख्यानां साधूनां शृण्वतां वृषम् । शुक्लध्यानादभृज्जातं केवलं सर्वलोकगम् ॥ १०० ॥
For Private and Personal Use Only
1525 25 2525252552525225
॥ ८० ॥