________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
-
शत्रुञ्जय
कल्पवृ०
॥७९॥
ST1S2SSTASISZS25252525252
न तदा निहतो मह्यां, (भूधः) कृतः पञ्जरगः शुकः । आवयोः कीरकरणं ज्ञातं भाव्यमुना ननु ॥७५॥ आगतः प्रेयसीयुक्तोऽधुनाऽत्र रमणः खलु । मण्डयित्वा छलं छन्नमावामेव भविष्यति ॥ ७६ ॥ तेनाऽऽवाभ्यां विधातव्य उपाय एवं साम्प्रतम् । स्वीयजीवितरक्षाये अभीष्टा असवो यतः ॥ ७७ ॥ * यतः-"सव्वे जीवावि इच्छंति जीविउं न मरिज्जिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णं ।।७८|| विचार्येति तदा ताभ्या-मुक्तं विनयपूर्वकम् । भो पते ! त्वं कुरु स्नानं कृतमुष्णं जलं वरम् ॥ ७९ ॥ भीमः स्नानं यदा कर्तुमुपविष्टः सुविष्टरे । तदा ताभ्यां पयःपूर्णी कुल्या नीता गृहान्तरे ।। ८० ॥ स्नानं वितन्वतस्तस्य भीमस्य तनिकेतनम् । प्रपूर्ण पयसा शीर्ष यावत् सर्वत्र तत्क्षणात् ।। ८१ ।। जले भीमो ब्रूडनाह श्राक सुरसुन्दरी प्रति । मग्नोऽहं साम्प्रतं पत्नि ! पूर्वोक्तं त्वं कुरु द्रतम् ॥ ८२ ॥ सुरसुन्दर्यवक् कान्त ! मा त्वं भीति कुरु प्रभो ! । अहमत्र स्थिता त्रातुं त्वां नीराच्च प्रत्तदृग् ॥ ८३ ॥ मजन्तं मानवं वार-त्रयं स्वोर्ध्व पयः स्वयम् । उच्छालयति निष्पाप-कृते ख्यातिः समस्ति हि ॥ ८४ ॥ उच्छलितेऽम्भसा वार-त्रयं पत्यौ तदोव॑तः । फुम्फया सुरसुन्दर्या गमितं निखिलं पयः ॥ ८५॥ द्वाभ्यां हुंकाररावाभ्यां द्वे सपत्न्यौ दुराशये । शकुन्यौ विहिते मन्त्रात् श्रीदनन्दनया तदा ॥८६॥ ततः पाणिगृहीतीनां तिसृणां दुष्टचेष्टितम् । मत्वा भीम इदं दध्यौ किमत्र स्थीयते मया ? ॥ ८७ ॥
25525SESCZSSSSSS2S9258
For Private and Personal Use Only