SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा. ४.] www.kobatirth.org 72 अभावाधिकरणम्. Acharya Shri Kailassagarsuri Gyanmandir स्स्याच्चाकर्मोद्भवन्तनिखिलमपि परब्रह्मवत्तत्समस्य ॥ मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दुष्यं तस्मिन्दुःखाईदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यवाद्ध्यः । इत्थं सत्यन मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यामैवं स्वच्छन्द देहग्रहतदनियमस्थापनेऽत्राभिसन्धेः ॥ नानादेा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसस्तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम् । नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेश्वाक्तन्निदाना सौभर्यादौ प्रकृतां गतिमपवदितुं न क्षमं ब्रह्मसाम्यम् ॥ देहानां यौगपद्ये बहुषु कथमणुर्धारकोऽस्त्वेष मुक्तचैतन्यद्वारतश्चेत् सकलमपि तदा धारयेद्वयाप्तबोधः । मैवमुक्तस्य शक्तिर्नियमितविषया त्विच्छया सर्वशक्तेः प्राक्तादृग्योगशक्त्या बहुतनुभजने कर्मबन्थोऽप्यपेक्ष्यः ॥ शक्तिः क्षेत्रज्ञसंज्ञा मुनिभिरभिदधे वेष्टिता कर्मभिस्स्वैः पुंसोऽशापि बुद्धिर्बहुविधविकृतिस्स्वीकृतैवं स चास्तु | वालाग्रेत्यादिवाक्यात्तदयमणुरपि स्यादनन्तोऽपि मुक्तौ न स्याज्जैनादिभङ्गे परिहृत विकृते रैकरूप्यानपायात् ॥ जीवस्यैकैकशो हि त्यजनत उदितो वृक्षशाखासु शोषस्तस्मादद्वारकं स्यादपगतवरणे मुख्यमानन्त्यमस्मिन् । मैवं शाखासु भोगाश्रयनियतिकरोपाधिनाशः महाणं क्षेत्रादिन्यायतोऽसावभिमतिविरहात् स्यादधीतो जहातिः ॥ २२ एकोऽनेकः परस्मात् पृथगपृथगपि स्वस्वरूपेण मुक्तस्वाभीष्टाशेषभोक्ता स्वयमिति पृथुकक्षीववद्ये भ्रमन्ति । तेऽन्वीक्ष्य स्वोक्तिबाधं श्रुतिशतविहतिं तत्तदुक्त्यान्यपर्य For Private And Personal Use Only १०५ १७ १८ १९ २० २१
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy