________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आतिवाहिकाधिकरणम् . नैतत् सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धांविरुद्धम् ॥ २ चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां भीष्मादीनामुपास्तिकमभवविभवव्यूहलोकस्थितानाम् । धातॄणां तत्सुतानामधिकृतिविगमे ब्रह्म सम्प्राप्स्यतामप्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया यथाईम् ॥ ३
--- (अथ वाय्वधिकरणम् ॥ २ ॥)--- संप्राप्तौ देवलोको मरुदपि च समं वत्सरादित्यमध्ये नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावादिकल्पः । मैवं योऽयं प्रसिद्धः पवत इति मरुदेवतानां गृहत्वं तस्योक्तं धारकत्वादत उचितमिदं निर्विकल्पं तदैक्यम् ॥ ४
-- (अथ वरुणाधिकरणम् ।। ३ ॥) -- कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां कापि स्थाप्या निपीडय श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्। तस्मात्ते वायुलोकात् परमनुपठनात् तत्र सन्त्वित्ययुक्तं स्यादर्थाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः॥ ५ यत्त्वस्यामानवस्य श्रुतमिह परसंप्रापकत्वं भवेत्तत् सद्वारत्वेऽप्यबाधन्तदपि सहकृतौ तैश्श्रुतौचित्यभूमा । यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुस्तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात् ।। ६
---(अथातिवाहिकाधिकरणम् ।। ४ ॥)...-. भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युलोकोक्तिच्छाययैवं स्थितमिदमिति नासंभवात् कालशब्दे । स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्य
For Private And Personal Use Only