SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [ar. देकत्वेनेति केचिन्न हि बलिनि विधौ शङ्कनीयो विरोधः । स्वेच्छा पूर्वद्विचन्द्रभ्रमवदिह भिदा कल्पनामाहुरन्ये भ्रम्यन्ते यथा च श्रुतिषु बहुविधं ब्रह्म भातीति बालाः ॥ २३ ( अथासीनाधिकरणम् ॥ ५ ॥ )" आसीनस्यैव योगश्रुतिषु न ददृशे ध्यानमाहुस्सदेति न्यासश्चैलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम् । तस्मादेतत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्येत्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात् ॥ २४ चित्तैकाग्रयोपपत्त्यै विदधति नियतिं देशकालासनादेसच्छिद्रं त्वन्यदाऽपि क्षममिति सततं चिन्तनं संस्मरन्ति । प्रत्यक्संस्कारभून्ना परनिहितधियस्तादधीन्यादिबुद्ध्या जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम् ॥ २५ कर्मोपास्त्यङ्गभूतं यदिह नियमितं तत्परे पूर्वपादे योगेन ब्रह्मदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः । तेन प्राधान्यसिद्धावित रदनुगुणन्तस्य योज्यन्तथाच प्रायः प्रक्रान्तयोगे पटिमलघुतया कल्पितः कालयोगः ॥ २६ विद्या पूर्वमुक्तं किमिह पुनरसावासनाद्यङ्गचिन्ता दृष्टार्थीशं विभज्य प्रथयितुमपि न प्राक्शमाद्यङ्गवादात् । सत्यं ध्यानाख्यधारावहनमतिदशा त्वन्वहं साधनीया चित्तैकाग्रयेण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यम् ॥ ( अथाप्रयाणाधिकरणम् ॥ ६ ॥ ) - For Private And Personal Use Only २७ एकस्मिमेव घत्रे यदि भवति परध्यानरूपा तु भक्तिस्वद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्रह्मचिन्तेत्ययुक्तम् । छान्दोग्ये यावदायुस्सुचरितमुदितं ब्रह्मलोकाप्तिहेतोस्तद्धि ध्यानस्य तदपि च विहितं कुत्रचित् प्रायणान्तम् ।।
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy