________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुक्तिफलाधिकरणम् .
( अथ ऐहिकाधिष्ठिताधिकरणम् ॥ १४ ) ---- भोगार्थोपासनानां खजनकसुकृतेस्तत्क्षणादुद्भवस्स्यात् वर्गादिस्तत्र देहे न घटत इह तु खान्तशुद्धयोपपत्तिः। स्नानमायत्यनीतिस्तत इति न पुरा विघ्नसम्भावनोक्तेः कारीर्यादौ तदहस्सगुणविरचितेऽप्यस्ति विघ्नः कदाचित् ॥२८
-- (अथ मुक्तिफलाधिकरणम् ॥ १५ ॥ अस्त्वन्यनान्तरायः प्रबलतममिदं सात्त्विकत्यागयुक्तं कर्म प्रोक्तं निवृत्त्याह्वयमिति सपदि ब्रह्मविद्यां विदध्यात् । मैवं तस्मादलीयान्यदि भवति परब्रह्मभक्तापराधस्तच्छान्तौ तत्प्रसूतिस्स यदि न झटिति स्यात् परोपास्तिलामः। विद्यार्थत्वं क्रियाणां व्यभिचरणवशानेति शङ्कापनुत्त्यै प्रत्यूहानां च तूर्ण प्रशमनमुचितं सर्वदेति प्रसिद्धयै । निष्पत्यूहस्य सद्यः फलमिति च सतां तोषहेतोरमुष्मिपादान्ते न्यासिषातामनियमविषयौ शास्त्रकाधिकारौ ॥ ३० प्रत्यूहस्य प्रसङ्गः क्षम इति परविकर्मणां तद्विधृत्यै भोगार्थोपास्तिहेतुष्वयमनुकथितः किं मुधानेति चेन्न। काम्ये निर्विघ्नबुद्धया पतति मतिरतस्तत्र वैराग्यभूने तत्सत्यूहप्रसक्तिर्भवति फलवती स्याच विद्यार्थकाम्यम् ॥ ३१ विद्या कर्माभिका स्याद्रसतममुखधीश्वोदिता प्राप्त्यभावादाख्यानानां च विद्याविधिसविधजुषां तद्विधानार्थतैव । विद्या साङ्गोर्ध्वरेतस्स्वपि गृहवति सा यज्ञदानाद्यपेक्षा शान्त्याद्य) गृहस्थोऽप्यविपदि विदुषोऽप्यनशुद्धयैव सिद्धिः ॥ एकं विद्याश्रमार्थ विधुरमवियुतं विद्ययाहुश्च्युनं न क्रत्वङ्गे दृष्टिऋत्त्विक्कृतिरथ मुनिता चोदिता ध्यानसिद्ध्यै। १. विधुरमपियुतं. पा॥
For Private And Personal Use Only