________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म.. १"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" २ "भीषाऽस्माद्वातः पवते" ३"एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यादिका श्रुतिः; स्मृतिरपि ३"अहं सर्वस्य प्रभवः" ४"अहं कृत्मस्य जगतःप्रमपाप्रलयस्तथा" ५"विष्टभ्याइमिदं कृत्वमेकांशेन स्थितो जगत्"३"मत्सस्सर्व प्रवर्तते" ६'सोऽभिध्याय शरीरात्वात्सिसक्षुर्विविधाः प्रजाः" "प्रशासितारं सर्वेषाम्" इत्यादिका परविषया। "अथाकामयमानो योऽकामो निकाम आप्तकाम आत्मकामः" इत्यादिका श्रुतिः । स्मृतिरपि ९"प्रियो हि शानिनोऽस्थर्थमहम् ...आस्थितस्स हि युक्तात्मा मामेवानुत्तमांगतिम्।वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः" १ ० "मां च योऽव्यभिचारेण भक्तियोगेन से पताल गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च" इत्यादिका मुक्तविषया ॥२०॥
भोगमात्रसम्यलिङ्गाच ॥ १"सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता" इति मुक्तस्य ब्रह्मानुभवभोगमात्रब्रह्मसाम्यवचनाल्लिनाथ जग, द्वयापारवर्जमिति निश्चीयते ॥२१॥
___ यदि नियन्तृत्वं परस्यैव, एवं तर्हि स्वतन्त्रत्वेन मुक्तं परः कदाचित्पुनरावयिष्यतीत्याशङ्कयाह
अनावृत्तिश्शब्दादनावृत्तिश्शब्दात।।अस्य मुक्तस्यानावृत्तिश्शब्दादवगम्यते ; यथा ११“यतो वा इमानि भूतानि जायन्ते" १२ "सोऽकामयत बहु स्यां प्रजायेयेति"१३ "यः पृथिवीमन्तरो यमयति"१४'य आत्मानमन्तरो यमयति" इति शब्दात्परमपुरुषस्य स्रष्टत्वं नियन्तृत्वं चावगम्यते ; तथा १५"एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते"१६ स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते" १७"मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धि परमां गताः ॥ आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" १८''इदं शानमः
..ते. आन. १.२॥-२. ते. आन. ८-१॥-३. गी. १०.८ ॥-४. गी. ७. ६॥-५. गी. १०.४२ ॥-६. मनु. १-अ. ८ ॥-७. मनु. १२-अ. १२२ ॥-८. १. ६.४-६॥-९. गी. ७.१७ ॥ --१०. गो. १४-२६ ॥ -११. ते. भृगु. १॥१२. ते. आन. ६-२॥-१३. इ. ५-७-३ ॥-१४. ६. ५.७.२२. मा ॥-१५. छा. ४-१५-६॥-१६. डा. ८.१५.१॥-१७. गी. ८-१५,१६ ॥-१८. गो. १४.२ ॥
For Private And Personal Use Only