SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [म. १. खाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन् प्रस्ताशेषोऽक्षिनित्यस्थितिरखिळतनुः कल्पितामयादिगात्रः। खर्लोकायगवैश्वानर'पदविषयो लक्षणस्यादिमस्य प्रोक्तः पादे द्वितीये श्रुतिनिकरशिरश्शेखरः श्रीनिवासः॥ २० इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य द्वितीयः पादः ॥२॥ --(अथ प्रथमस्याध्यायस्य तृतीयः पादः॥).-..-. स्पष्टै वादिलिङ्गैर्युतमिह हि वचस्साड्यो ब्रह्मनिष्ठं मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः। किश्चास्यामधलोकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं ब्रह्मोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च ॥ १ न्यायास्सप्रैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः । तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम् ।। सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्रह्म तद्धर्मभेदैभेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि । सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ्का प्रख्याप्य प्रत्यभिज्ञामपुनरुदयमुन्मूल्यते शब्दपूर्वैः ॥ यस्मिन्नोतम्मनोऽन्यैस्सह करणगणैर्जायते यश्च नाना नाड्याधारश्च योऽन्तश्चरति सकरणी कर्मभोक्तेति चेत्र । विश्वाधारात्मभावादमृतवितरणान्मुक्तसृप्यत्ववादात् प्रागुक्तप्रक्रियैक्यादनशनसहितात् काशनाच्चान्यसिद्धेः॥ ४ १. मति. पा॥ २. र्युतमथाह. पा For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy