SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. अधिकरणसारावल्याम् सप्राणाप्राणभेदव्यतिभिदुरजगत्माणनो दिव्यदीप्तिः प्राणेन्द्राधन्तरात्मा प्रभुरधिकरणैस्सप्तभिः प्रत्यपादि ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्या प्रथमस्याध्यायस्य प्रथमः पादः. ७८ -...(अथ प्रथमस्याद्धयायस्य द्वितीयः पादः ॥).-.. अनायोगान्ययोगव्यपनयननयैब्रह्मपादत्रिपादीभागारूद्वैर्मृदूपक्रमकठिनपरैः प्राय आये प्रसाद्धयम् । कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तस्त्रिपादी काचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता ॥ अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्याचिन्ता भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्मवृत्ता त्रिपाद्याम् । अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित् तवेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः॥ पूर्वतासिद्धरूपैस्वमतिविरचितोन्नीतिभिः पूर्वपक्षस्सिटैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये । स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति । न्यायकत्रिंशदत्र प्रतिचरणविभक्त्यन्वितान्वेषणीया । विश्वं पादे द्वितीये वपुरिति कथयश्चिन्त्यते वाक्यवर्गो विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये । तुर्ये साङ्खयादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीयेत्येवं केचित्तिपादी जगदुरयमपि श्रोतबुद्धेस्समाधिः॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy