SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४६ शारीरकमीमांसाभाष्ये [अ. १. यते । निवृत्तिस्तु साध्याऽपि प्रध्वंसाभावरूपा न विनश्यति। १" ब्रह्म वेद ब्रह्मैव भवति " २" तमेव विदित्वाऽतिमृत्युमेति" इत्यादिवचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयन्नियोगव्यवधानं प्रतिरुणद्धि । नच विदिक्रिया कर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेशः, ४उभयविधकर्मत्वप्रतिषेधात् । " अन्यदेव तद्विदितादथो ६अविदितादपि " ७""येनेदं सर्व विजानाति तत्केन विजानीयात् " इति । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति च ॥ ५ Acharya Shri Kailassagarsuri Gyanmandir न चैतावता शास्त्रस्य निर्विषयत्वम्, अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हीदन्तया ब्रह्म विषयकरोति शास्त्रम् ; अपि तु अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयदविद्याकल्पितज्ञानज्ञातृज्ञेय 'विभागं निवर्तयति । तथा च शास्त्रं - ९" न दृष्टेर्द्रष्टारं पश्येः" इत्येवमादि । नच ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम्, स्वभावप्रवृत्तकलेतरविकल्पविमुखीकरणद्वारेण वाक्यार्थावगतिहेतुत्वात्तेषाम् । न च ज्ञानमात्रात् बन्धनिवृत्तिर्न दृष्टेति वाच्यम्, बन्धस्य मिथ्यारूपत्वेन ज्ञानोत्तरकालं स्थित्यनुपपत्तेः । अत एव न शरीरपातादूर्ध्वमेव बन्धनिवृत्तिरिति वक्तुं युक्तम् । नहि मिथ्यारूपसर्पभयनिवृत्तिः रज्जुयाथात्म्यज्ञानातिरेकेण सर्पविनाशमपेक्षते । यदि शरीरसम्बन्धः पारमार्थिकः तदा हि तद्विनाशापेक्षा । स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिकः । यस्य तु बन्धो न निवृत्तः तस्य ज्ञानमेव न १० जातमित्यवगम्यते, ज्ञानकार्यादर्शनात् । तस्मात् शरीरस्थितिर्भवतु वा मा वा ; वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ । अतो न ध्याननियोगसाध्यो मोक्ष इति न I " १. मुण्ड ३ - मु. २ ख ९ ॥ २. वे. ३- अ. ८॥ ३. कर्मत्वेन ध्यानक्रियाकर्मत्वेन वा. पा ४. उभयकर्मत्वप्रति पा।। ५. केन. १ ख ३॥ ६. अविदितादधि पा ॥ ७. बृ. ४- अ, ४. बा. १४ ॥ ९. बृ. ५- अ. ४. बा. २॥ For Private And Personal Use Only ८. भेदं पा ॥ १०. ज्ञात. पा ॥
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy