________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋ. सं. // 362 // प्रावृष्यार्गतायांतृप्ताधर्माअनुवतेविसर्गम् 9 गोमायुरदादजमायुरात्पृभिरद्धि- स.अ.७ रितोनोवसूनि / गामण्डूकाददतःशतानिसहस्रसावेप्रतिरन्तआयुः 10 // 4 // इन्द्रासोमा पञ्चविंशतिर्वसिष्ठः / आद्यानांसप्तानांपञ्चदशीपञ्चविंश्योश्चेन्द्रासोमौ रक्षोहणौ / नवमीद्वादशीत्रयोदशीनां सोमः।दशमीचतुर्दश्योरनिः। एकादश्या देवाः सप्तदश्या ग्रावाणः / अष्टादश्या मरुतः त्रयोविंश्याःप्रथमार्धस्य वसिष्ठः। द्वितीयाधस्य पृथिव्यन्तरिक्षे। आद्या षडष्टादश्येकविंशीत्रयोविंश्यश्चजगसः। सप्तमी त्रिष्टुब्जगती वा / अन्सानुष्टुप् / शिष्टास्त्रिष्टुभः / | 104 इन्द्रांसोमातफ्तरक्षउब्जन्यर्पयतंवृषणातमोवृधः। पराशणीतमचितोन्यौषतंहतंनुदेथांनिशिशीतमत्रिणः 1 इन्द्रासोमासमघशंसमभ्यघंतपुर्ययस्तुचरुरीनिवाँईव / ब्रह्मविषैक्रव्यादेघोरचक्षसेद्वेषोधत्नमनायकिमीदिने 2 इन्द्रासोमादुष्कृतौवनेअन्तर्रनारम्भणेतमसिप्रविध्यतम् / यथानातःपुनरेकश्व नोदयत्तामस्तुसहसेमन्युमच्छवः 3 इन्द्रासोमावर्तयतंदिवोवधंसंपृथिव्याअघ- 162 // For Private and Personal Use Only