________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गामहनमायुर्वत्सिनीनांमण्डूकानांवग्मुरासमेति 2 यदीमेनाँउशतोअभ्यव(तृष्यावतःप्रावृष्यातायामाअक्खलीकृत्यापितरनपुत्रोअन्योअन्यमुपवदन्तमेति 3 अन्योअन्यमनुगृभ्णात्येनोपांसर्गेयदम॑न्दिषाताम् / मण्डूकोयदक्षिवृष्टःकनिष्कन्पृभिःसंपलेहरितेनवाचम् 1 यदॆषामन्योअन्यस्यवाचशाक्तस्यैव वदतिशिक्षमाणः / सर्वतदेषांसमृधैवपर्वयत्सुवाओवथनाध्यप्सु 5 // 3 // गोमायुरेकोअजमायुरेकापृभिरेकोहरितएकएषाम् / समाननामबिभ्रतोविरूपाःपुरुत्रावाचैपिपिशुर्वदन्तः 6 ब्राह्मणासोअतिरात्रेनसोमेसरोनपूर्णमभितोव-| दन्तः / संवत्सरस्यतदहःपरिष्ठयन्मण्डूकाःमावृषीणवभूव ब्राह्मणास सोमिनो से वांचमतब्रकृण्वन्तःपरिवत्सरीणम् / अध्वर्यवौर्मिणःसिविदानाआविर्भवन्तिगुह्यानकेचित् 8 देवहितिंजुगुपुर्वादशस्यऋतुनरोनर्मिनन्त्येते / संवत्सरे 166666666666eases For Private and Personal Use Only