________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
श्रीगुणचंद अम्हाणंपि सब्बत्थेसु पुरावि पुच्छणिजा, ता संपयं साहेह जमेत्य विसए रयणमुप्पजइ तस्स को सामी?, अविण्णामहावीरचयपरमत्येहि तेहि भणियं-देव! किमेत्थ पुच्छणिजं ?, तुम्हेचिय सामिणोत्तिबुत्ते तिकखुत्ते एयमेव वयणं भणावि-| कामिता. ३ प्रस्ताव:
ऊण नरवइणा उवट्ठाविया सावि य कन्नगा, भणिया य ते-अहो धूया एसा मम अंतेउरे रयणभूया पाउन्भूया ॥४२॥ अओ तुम्हाणुण्णाओ अहमेयं सयं परिणेउं वंछामि, अणइक्कमणिजं खु तुम्ह वयणं अम्हाणंति, एवं भणिए लजाव
सवलंतकंधरा अवरोप्परमुहमवलोयमाणा ओहयमणसंकप्पा अपरिभावियवयणविसट्टमाणचित्तपीडा गया नियनियठाणेसु पुरजणपमुक्खा, सा कण्णया अवरवासरे वारिजमाणेणऽवि भद्दाए देवीए पडिखलिजमाणेणऽवि कुलमहत्तरएहिं उवहसिजमाणेणवि नम्मसचिवहिं सोवालंभं वजिजमाणेणवि मंतीहिंदुहविवागमणुसासिजमाणेणवि धम्मगुरूहि अणुसरियविंझण करेणुवइ(ण)व अणिवारियपसरेण गंधवविवाहेण परिणीया सा नरिंदेण, ठविया अग्गमहिसीपए, तीसे सद्धिं विसयसुहमणुभुंजइत्ति । सा य भद्दा देवी दट्टण तारिसं जणनिंदणिजं उभयलोयविरुद्धं तियचउक्चच्चरेसु जणह
सणिजं रण्णो वइयरं संजायगाढचित्तसंतावा अयलेण पुत्तेण समं महया रिद्धिवित्थरेणं पहाणजणसमेया गया दक्खिSणावहं, तत्य य पसत्थभूमिभागे निवेसिया नयरी निम्मियाइं धवलहराई ठवियाई सुरागाराई कारावियाइं पाया-18
|॥४२॥ रगोउराइंति, सा य पुरी महंतीए ईसरीए कारियत्ति माहेसरित्ति गुणनिप्फण्णनामेण देसंतरेसु पसिद्धिं गया। तत्थ य अयलो कुमारो भद्दादेवि मोत्तूण पिउपासमागओ, एवं च काले वचंतमि लोगेणं तस्स राइणो सधूया
LIRIKAARAKERAL
For Private and Personal Use Only