________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyarmandie
ACCALCURREARC%
उजाणे संटिओ कीलइति । सो य विस्सभूई अणवरयमागच्छंतो संपत्तो रायगिहे, नियनियठाणे पेसियसामंतसेणावइपमुहपरियरो गाढाणुरागेण य चिरदसणुकंठिओ पुबप्पवाहेण पुप्फकरंडगुजाणे पविसिउमाढतो, भणिओ य
दुवारदेसहिएण पडिहारेण--कुमार! न जुत्तं तुम्ह एत्थ पविसिउं, जेण विसाहनंदी अंतेउरसहिओ इह पविट्ठो है कीलइ, विस्सभूइकुमारेण भणियं-भह ! कइया पविठ्ठो ?, तेण भणियं-तुम्ह गमणाणंतरमेव, एवमायन्निऊण समु
प्पन्नतित्वकोवभरारुणनयणो णिडालतडघडियभिउडिभासुरियवयणो तक्कालुच्छलियसेयबिंदुजलजडिलियसरीरो कुहमारो एवं चिंतिउमारद्धो- .
पचंतकुद्धनरवइवइयरववएसओ धुवं पुधिं । उजाणाओ इमाओ नियबुद्धीए नीणिआरना ॥१॥ जेण सयं चिय दिट्ठो सो देसो सुत्थगामपुरगोट्ठो। परचक्कचोरअभिमरभयरहिओ धणकणसमिद्धो ॥२॥ ता नूणं नियपुत्तस्स कीलणटुं इमंमि उजाणे । अवजसपरिहरणत्थं कवडमिमं विरइयं सत्वं ॥३॥ बाढं अजुत्तमेयं आयरियं निच्छियं नरिंदेण । न हि विस्सासपरवसहिययंमि जणे घडइ माया ॥४॥
एवं खणं निग्गमिऊण तेण समुप्पन्नसमहिगकोवाइरेगेण तजिया विसाहनंदिपुरिसा-रे रे दुरायारा! मए अपरिचत्तेऽपि उजाणे केण तुम्हे पवेसिया? को वा तुम्ह पुरिसायारो ? कहं या अविण्णायपरक्कमा एत्य सच्छंदमभिरमह? मए निहयाणं कत्तो वा तुम्ह परित्ताणंति भणिऊण दुविसहाभिमाणपरन्चसयाए नियबलदंसणत्थं पहओ निट्टरमु
AKACasteACAXCECRECREAM
For Private and Personal Use Only