SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगुणचंद महावीरच ३ प्रस्ताव ३५॥ पट्टइत्ति, एयमायन्निऊण य पुरिससिंघनरवइणा कुमारस्स आणयणनिमित्तं पेसिया नियपहाणपुरिसा, तदणुरोहण 31 पुरुषसिंहासमागओ कुमारो, पवेमिओ नगरंमि परमविभूईए पुरिससीहेण, काराविओ भोयणं, समप्पिया करितुरयसंदणा, भ्यागतिः. | उवणीयमण्णपि पभूयं दविणजायं, विन्नत्तो य भालतलघडियकरसंपुडेण तेण-कुमार ! गाढमणुग्गहिओम्हि तुमए जं नियचरणकमलेहिं पवित्तीकयं मह भवणं, ता कइवयदिणाई पडिवालेह एत्थेव, पुणोऽवि दुलहं तुम्हेहिं सह दसणंति भणिए वुत्तो कुमारण-भो नरिंद! अपुरो तुह पेम्मपवंचसारो पियालायो अणण्णविणयववहारो अच्छेरयभूया पडिवत्ती मणसावि अचिंतणिजं सजणत्तणं, ता एरिस तुह गुणगणेण गाढमागरिसियं मम खणखूणवि चित्तं, जइ पुण कइवय वासराणि तुमए सद्धिं वसामि नूणं न पहू परवसस्स नियचित्तस्रा हवामि, सच्चं च इमं पढि जइ-"अत एव हि नेच्छन्ति, साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भैषजम् ॥ १॥” ताऽणुजाणेसि में गमणाएत्ति वुत्ते दुस्सहतविओगसोगदमियमणोऽसुधरं हयगयरहसमग्गसामग्गीए अणुगच्छिऊण कुमारं वलिओ पुरिससीहो, कुमारोऽवि अक्खंडपयाणगेहिं चलिओ रायगिहनगराभिमुहं । इओ य विस्सनंदिणा नरिंदेण सो नियपुत्तो विसाहनंदी भणिओ ॥३५॥ वच्छ ! जहिच्छं वणलच्छिपेच्छणं कुण मयच्छिमझगओ। परिसंकं सक्कस्सवि अवहंतो एत्य उजाणे ॥१॥ एवमायन्निऊण विसाहनंदी कुमारो वढियाणंदसंदोहो पमुक्कनीसेसवावारतरो अंतेउरसमेओ विचित्तकीलाहिं For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy