________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच ३ प्रस्ताव
३५॥
पट्टइत्ति, एयमायन्निऊण य पुरिससिंघनरवइणा कुमारस्स आणयणनिमित्तं पेसिया नियपहाणपुरिसा, तदणुरोहण 31 पुरुषसिंहासमागओ कुमारो, पवेमिओ नगरंमि परमविभूईए पुरिससीहेण, काराविओ भोयणं, समप्पिया करितुरयसंदणा, भ्यागतिः. | उवणीयमण्णपि पभूयं दविणजायं, विन्नत्तो य भालतलघडियकरसंपुडेण तेण-कुमार ! गाढमणुग्गहिओम्हि तुमए जं नियचरणकमलेहिं पवित्तीकयं मह भवणं, ता कइवयदिणाई पडिवालेह एत्थेव, पुणोऽवि दुलहं तुम्हेहिं सह दसणंति भणिए वुत्तो कुमारण-भो नरिंद! अपुरो तुह पेम्मपवंचसारो पियालायो अणण्णविणयववहारो अच्छेरयभूया पडिवत्ती मणसावि अचिंतणिजं सजणत्तणं, ता एरिस तुह गुणगणेण गाढमागरिसियं मम खणखूणवि चित्तं, जइ पुण कइवय वासराणि तुमए सद्धिं वसामि नूणं न पहू परवसस्स नियचित्तस्रा हवामि, सच्चं च इमं पढि जइ-"अत एव हि नेच्छन्ति, साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भैषजम् ॥ १॥” ताऽणुजाणेसि में गमणाएत्ति वुत्ते दुस्सहतविओगसोगदमियमणोऽसुधरं हयगयरहसमग्गसामग्गीए अणुगच्छिऊण कुमारं वलिओ पुरिससीहो, कुमारोऽवि अक्खंडपयाणगेहिं चलिओ रायगिहनगराभिमुहं । इओ य विस्सनंदिणा नरिंदेण सो नियपुत्तो विसाहनंदी भणिओ
॥३५॥ वच्छ ! जहिच्छं वणलच्छिपेच्छणं कुण मयच्छिमझगओ। परिसंकं सक्कस्सवि अवहंतो एत्य उजाणे ॥१॥ एवमायन्निऊण विसाहनंदी कुमारो वढियाणंदसंदोहो पमुक्कनीसेसवावारतरो अंतेउरसमेओ विचित्तकीलाहिं
For Private and Personal Use Only