________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ३ प्रस्ताव
गमनं.
॥३४॥
CAR RIGANGA
विज्झगिरिसमीवं, एगस्थ निवेसिओ खंधावारो, तो य पहाणवियक्षणपरियणाणुगओ चलिओ कोउहल्लेण विज्झ- विन्ध्ये गिरिमवलोइउं । अंतरे य
उत्तंगमत्तकुंजरकुलाई पेच्छइ जहिच्छचाराइं। रेवातडरूढमहलसलईकवलणपराइं ॥ ५५॥ निसुणइ पेम्मभरालसजुबईपरिकिनकिन्नरावद्धं । करकलियतालकलरवसंचलियं पंचमुग्गारं ॥५६॥ निग्झरझंकाररवायण्णणघणघोससंकियमणाणं । तंडवमस्सिक्खियपंडियाण पेक्खइ सिहंडीणं ॥ ५७ ।।
तयणंतरं च पुरओ पयहो समाणो गायंतं व पवणगुंजियसरेणं हसंतं व विप्फुरियफारफुलिंगुग्गारोहिं पणचं. तं व समीरपसरियमहलजालाकलावेहिं विलुलियसपासं व गयणंगणलंबमाणधूमपडलेण नियइ दारुणं दावानलं, तं च अइलंघिऊण कमेण पहाणपुरिसं व तुंगायारं सुवंसपडिबद्धं च, नरेसरं व वररयणकोसं जणाणुगयपायच्छायं च, काऊरिसं व दुसत्ताहिट्ठियं निहुरसरूवं च, महियाहिययं व दुलंघणिजं पओहरोवसोहियं च, आरूढो विंझगिरिं । तओ चिरं काणणेसु निज्झरेसु विवरेसु दुरारोहसिहरेसु कयलीलीलाहरेसु देवोवभोगुब्भडगंधेसु सिलावट्टएसु विविहमणोहरप्पएसेसु विहरिऊण परिस्संतो उवविठ्ठो एगंमि माहवीलयाहरे । एत्थंतरे पढियमेगेण चारणेण
॥३४॥ विझो साराणुगओ निचं चिय नम्मयाऍ परियरिओ । सारंगजणियसोहो गयकुलकलहो दयावासो ॥१॥ उच्छूढखमाभारो विबुहपिओ मयणसुंदरसरीरो। एवंविहो तुमं पिव कुमार! किं अभहियमेत्थ ? ॥ २ ॥ एयमा-12
For Private and Personal Use Only