SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीगुणचंद महावीरच ० ८ प्रस्तावः ॥ ३२३ ॥ www.kobatirth.ore. Acharya Shri Kailassagarsuri Gyanmandr For Private and Personal Use Only देशावकाशिके सागरदत्तकथा. इयजह सामाइयनिश्चलत्तणं कामदेवसङ्केणं । भवभयभीएण कयं अन्नेणवि तह विहेयवं ॥ १४ ॥ दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । गमणपरिमाणकरणं बीयं सिक्खावयं यं ॥ १ ॥ वजह इह आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं तह वहिया पोग्गलक्खेवं ॥ २ "" इहलोयंमिवि पंइदिण दिसपरिमाणंमि कीरमाणंमि । उभएवि नो अणत्था सागरदत्तस्स व हवंति ॥ ३ ॥ गोयमसामिणा भणियं-जयगुरु ! को एस सागरदत्तो ? कहं वा तस्स दिसवयपरिमाणसेवा इहपारभवियाSणत्थष्पणासो जाओति साहेसु, महंतमिह कोऊहलं, भगवया जंपियं-परिकहेमि, पाडलिसंडे नवरे घणसारस्स इब्भस्स सुओ सागरदत्तो नाम, सो य असेसबसणसय संपरिग्गहिओ दुहलियगोट्टीए परिगओ, ते हि तेहिं पयारेहिं दद्दविणासमायरह, अन्नया य विणटुंमि दवसारे गओ सो देसंतरेसु, पारद्धा य बहवे दविणोवज्जळीवाया, समासाइयाई कइयवि दीणारसयाई, तेहिंवि गहिऊण किंपि भंडं गओ सिंधुदेसं, विणिवट्टियं तं च, डिओ बहुलाभो, जाओ से परितोसो, चिंतिउमारद्धो य-अहो कि इमिणा अत्थेण ? जो नियसुहियसयणवग्ग न जाइ विणिओगं ?, ता गच्छामि निययनयरं, पेच्छामि जणगं, समप्पेमि तस्स अत्थसंचयं, दुष्पडियारो खु सो महाणुभावो ॥ ३२३ ॥ विविहाणत्थसत्थेहिं मए संताविओ य इति परिभाविऊण गहियपवरजचतुरंगमो पयट्टो पा लिसंडपुराभिमुहं, - अविच्छिन्नपयाणएहिं इंतस्स अद्धपहेच्चिय जाओ वासारतो, अणिवारियपसरा निवडिया सलिलकडी, पबूढा गिरि
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy