________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandr
तामेलह कुविगप्पं नावं पेलेह दीवयाभिमुहीं । उच्छिंदह दारिदं आचंदं रयणगहणेण ॥ ५ ॥
एवं च तेण कहिए पणट्ठविणिवाय भएहिं निजामगेहिं पवाहिया तदभिमुही नावा, जाव य केत्तियंपि विभागं गया ताव समुट्ठिओ महामगरो, तेण य मंदरमंथेणेव महियं जलहिजलं, उच्छालिया पर्यडकलोला, तदभिघाएण भिन्ना सयसिकरा नावा, निबुड्डो अत्थसारो, खरपवणपहओ पलालपूलउच्च दिसो दिसि पलीणो परियणो, वासव - दत्तोऽवि कहकहवि समासाइयफलहखंडो वेलाजलेण वुज्झमाणो पाविओ सायरस्स पारं, कंठग्गगयजीविओ य दिट्ठो एगेण तावसेणं, तेणावि करुणाए नीओ निययासमे, काराविओ कंदमूलाइणा पाणवित्तिं, वीसंतो कइवयवासराई, समुवलद्धसरीरावद्वंभो य पडिओ नियनयराभिमुहं
ओ तस्स अम्मापणो परलोयं गयाई, जाया य नयरंमि वत्ता, जहा - वासवदत्तोवि समुद्दे वोहित्थभंगेण विणासं पाविओ, ओच्छिन्नसामियंतिकाऊण गहियं धणकणसमिद्धपि तम्मंदिरं नरिंदेण, वासवदत्तोऽवि संवलरहियत्तणेणं धणविणाससमुत्थसोगेण य किलंतदेहो महाकटुकप्पणाए संबच्छरमेत्तकालेण संपत्तो कणगखलनयरं, पविसिउमारद्धो य नियमंदिरं, एत्यंतरे उग्गीरियदंडा पधाविया नरवइनिरूविया घरारक्खगपुरिसा, भणिउं पवत्ताअरे कप्पडिय ! घरसामियव निष्भओ कीस इह पविससि ?, किं न याणसि इमं रण्णो गिहं १, तेण भणियं-किमेयं कुवलयचंदसेट्ठिणो न भवइ ?, तेहिं कहियं-हंत हुतं पुचकाले, संपयं पुण असामियंति रन्नो जायं, तेण भणियं
For Private and Personal Use Only