________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CTEGORRUGARCANOARCH
णचउग्गुणीभूयलोभाभिभूओ तद्देसोचियभंडनिवहभरियं सगडिसागडं गहिऊण पयट्टो देसंतरं, निसिद्धो य वाढं जणणिजणगेहि, तहावि न ठिओ, एवं च सो अणुदिणं वचंतो गओ तामलित्तिं नयरिं, विणिवट्टियं भंडं, समासाइओ दसगुणो लाभो, वियंभिओ य अचंतलोभसागरो, जाया बहुययरा तदजणवंछा, अन्नदिवसे य दुवारगएण तेण दिहाई दूरदेसागयाइं विविहसारवत्थुमरियाई जाणवत्ताई, ताणि य पेच्छिऊण पुच्छिओ तवाणियगो अणेणं
भो महायस! कत्तो आगयाई एयाइंति ?, तेण जंपियं-कलहदीवाओ, वासवदत्तेण कहियं-भह ! इहच्चभंडेण तत्थ ६ गएण केत्तिओ संपजइ लाभो ?, तेण भणियं-वीसगुणो, वासवदत्चेण जंपियं-किं सचमेयं ?, तेण कहियं-अज्ज। किमसच्चभासणे फलं?, एवं च निसामिऊण वासवदत्तेण भाडियाइं जाणवत्ताई भरियाई विविहकंसदोसभंडस्स, पहिओ कलहदीवाभिमुहं,
अह परियणेण भणिय-चिरं विमुक्काण जणणिजणगाणं । होही दढमणुतावो सामिय! तुम्हें विओगंमि॥१॥ ता सारिजउ गेहं सम्माणिजंतु सयणवग्गावि । पुणरवि अत्थोवजणकरणे को वारिही तुम्हं? ॥२॥ इय भणिए सो रुट्ठो निद्हरवयणेहिं भणिउमाढत्तो।रे तुम्ह कोऽहिगारो एवंविह भाणियबंमि ॥३॥ न तुमाहितोवि अहं जुत्ताजुत्तं मुणेमि किं पावा!। लद्धावयासया अहव किं न भिचा पयंपंति ? ॥४॥ एवं खरफरुसगिराहिं तजिया तेण तह अदोसावि । लज्जामिलंतनयणा जह ते मोणं समल्लीणा ॥५॥
ACCCCCCCCCIRCCRESCESS
५३ महा.
For Private and Personal Use Only