________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अणुकूला मह कम्मपरिणई, केवलं एवंविहं रमणिरयणं एवं उज्झमाणेग केणवि नूणमप्पणो असिवपसमणं संभावियं भविस्सइ, ता न जुत्ता रित्ता चेत्र मंजूसा पवाहिति परिभाविऊण सन्निहियवणदुडुमकडं तदनंतरे निक्खिविऊण निविडं दुवारं च से बंधिऊण भगवइ जमुणे मा मे कुप्पेज्जसित्ति भणिऊण पुबनाएण पवाहिया एसा, | पावियसुरलोयसिरिसमुदयं व अप्पाणं मन्नतो तं कुवलयदलदीहरच्छि घेत्तूण गओ जहागयं, साथि मंजूला जलेण वुज्झमाणी गया कोसमेतं, दिट्ठा य सुहंकरसीसेहिं, तओ नियगुरुणो विनाणाइसयं वन्नमाणेहिं नईमज्झे पविसिऊण आयडिया मंजूसा, उवणीया य गुरुणो, तेणावि असंभावणिज्जमानंदसंदोह सुबहंतेण संगोबिया गेहमज्झे, भणिया य नियसिस्सा - अरे अज्ज अहं देवयापूर्यं महया वित्थरेण भवण मंतरे ठिओ सबरयाणें करिस्तामि, ता तुम्भेहिं वाढं निविजणं कायचं, पडिवन्नं तेहिं, अह समागयंमि रयणिसमए मयरद्धयनिद्दयसर सहस्स पहारजजरियसरीरो पवरविलेवणकुसुमतंबोलप्प मुहोवगरण परियरिओ पिहिऊण सयलगेहदुवाराहं तं मंजुसमुग्धाडित्ता एवं जंपिउं पवत्तो
हरिणच्छि ! किसोअरि ! पीणत्थणि | कमलवयणि ! वरतरुणि! | पम्मुक्कभयासंकं संपय मं भवसु दइयं व ॥१॥ चच विगासमहुणा लोयणकमलं मणोरहेहिं समं । सुगणु ! तुह संगमेणं मयणोऽवि मणागमुवसंम ॥ २ ॥ एत्थंतरंमि गादावरोहसंजायतिधवरकोवा । तण्हाछुहाकिलंता अचंतं चावलोवेया ॥ ३ ॥
For Private and Personal Use Only