________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ०
८ प्रस्तावः
॥ ३०६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूया संपत्तजोषणावि तहः विहवराभावेण कालं वोलेइ, इओ य तीए नयरीए अदूरे उच्छलंतमहलकल्लोलविदलिय - | कूलाए अणेगविहगकुलकलयला उलदियंतराए जमुषामहानईए उत्तरपुरत्थिमदिसिविभागे वेयपुराणभारहरामा - यणवक्खाणनाणविन्नाणनिउणो नियदरिसणत्थवित्थारणपवणो सवत्थ विक्खायजसो नीसेसभागवयमुपहाणो सुहंकरो नाम लोइयतवस्सी परिवसइ, सो य तवेण य वयणसोहग्गेण भविस्सजाणणेण य जणसम्मयत्तेण य सयलस्सवि नयरजणस्स वाढं पूयणिज्जो, अन्नया य तेण सोमदत्तसेट्ठिणा गुणगणावजियहियएण निमंतिओ सो भोयणकरणत्थं नियमंदिरे, गाढतवयणाणुरोहेण य कइवयसिस्स परियरिओ संपत्तो भोयणसमर्थमि, सपरियणेण परमभत्तीए नर्मसिओ सोमदत्तेण, सम्मज्जिवलित्तंमि भवणभागंमि दवावियं से आसणं, तहिं च निसन्नो एसो, सेट्ठिएहिं कथं परमायरेण चलणपक्खालणं, अणेगकलहोय मयकचोलसिप्पिसंकुलं च पट्ठियं पुरओ परिमलं, सेट्ठी य सयमेव निव्भरभत्तिभरतरलियचित्तो नाणाविहवंजणसणाहं पउरखंडखज्जयाइमणहरं रसवई परिवेसिउं पवत्तो, सावि सेट्ठि - धूया देवसिरी रणंतमणिनेउरारावमुहलियदिसावगासा हारद्धहारकुंडलकडयअंगयरसणापमुहाभरणभूसियसरीरा निसियपवरपट्टणुग्गयदिच चीणंसुया कणयदंडतालविंटमादाय तस्स भोयणं कुर्णतस्स वीजणत्थमुट्ठिया, एत्थंतरे साहिलासं तं पलोइऊण सुहंकरतबस्सी तक्कालवियंभमाणमयणहुयवह पलित्तहियओ विभाविउमारद्धो । कहूं ? - सुसहा पन्नगपम्मुक्कफारफों कारजलणजालोली । उन्भडकोदंड विक्खित्ततिक्खनारायराईवि ॥ १ ॥
For Private and Personal Use Only
तुर्येऽणुव्रते
सुरेन्द्रद्ताख्याने
शुभंकरवृत्तं.
॥ ३०६ ॥