________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच ८प्रस्तावः
बी व्रते वसुदत्तकथा.
॥३०३॥
SOCIACROSAROSCHACHOCOLANDSAUR
पक्खित्तो, ता तदणुरोहो चेव एयस्स अवरज्झइ, एवं निसामिऊण नराहियेण तंबोलाइदाणेण सम्माणिऊण | पेसिओ सगिह, इयरे पुण दुक्खमारेण मारियत्ति । है। इओ य मुणिसमुचियविहारेण भवियपडिबोहमायरंता अप्पडिवद्धावि जिणाणाए पडिबद्धा दुरणुचरतवचरणहापज्जालियकम्मवणावि सबसत्तसुहकारया समोसढा विजयसिंहाभिहाणा सूरिणो, जाया य तियचउक्कचच्चरेसु हरि-18
सभरनिन्भरस्स जणस्स अवरोप्परमुल्लावा अहो! अहो ! अगाहभवोहनिवडतजन्तुगणजाणवत्ता सिवसुहपसाहणासत्ता |भयवंतो सुग्गहियनामधेजा सूरिणो इह समोसरिया, तहाविहाणं नामसवणमेतंपि पावपब्भारपणासणसमत्थं, किं पुण बंदणनमंसणं?, अओ गच्छामो देवाणुप्पिया! तेसिं बंदणत्थं, एवं च सोचा गंतुं पयत्ता सूरिसमीवे | नायरया । सो ग वसुदत्तो राइणा पेसिओ समाणो गओ निययगेहे, कहिओ जणणिजणगाण पुत्ववइयरो जहा तुम्ह कूडवच्छल्लेण अहं अज अकयधम्मो चेव विणासिओ होतो, ता कीस सिणेहवच्छलेण अणत्थपत्थारीए संखिवह जं न मुयह धम्मकरणायत्ति वुत्ते अणुन्नाओ सो जणणिजणगेहि, गओ सूरिणो पासे, गहिया पवज्जा, तओ एगतधम्मकम्मुजओ जाओत्ति। इय इंदभूइ गोयम ! विमुक्कचोरिकपावठाणाणं। मणुयाण उभयलोगेऽवि जीवियं जायए सफलं ॥१॥ इइ तईयमणुवयं ।
कहियं तइयमणुवयमेत्तो मेहुणनिवित्तिनिप्फण्णं । भण्णइ चउत्थमणुवयमवहियचित्तो निसामेसु ॥१॥
॥३०३॥
25%
For Private and Personal Use Only