________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagersuri Gyanmandir
तृतीयेऽणुव्रते वसुदत्तकथा.
वयविभवा ताण मज्झे मेलिओ एसो, ते य अच्चंतविसयगिद्धा दविणक्खयं कुणता पियरेहिं सिक्खविजंतावि दुई- श्रीगुणचंद महावीरचत तिदियत्तणेण न तरंति नियत्तिउं, सगेहेसु य धणमलभमाणा चोरियं करेंति । अन्नया य मुसणनिमित्तेण पलोइयं ८ प्रस्तावः तेहिं बहुधणधण्णसमिद्धं समिद्धजन्नजत्तागयतन्निवासिजणसमूहं विमुक्केक्कथेरीरक्खणं महेसरदत्तस्स मंदिरं, तो
विजणंति काऊण पयहा रयणीए तं मुसिउं, सो य वसुदत्तो पुक्खरपत्तंपिव पंकत्तकलंकेण सुसाहुच कुसीलसंसग्गेण ॥३०२॥
न मणागपि छिन्नो तेसिं कुसमायारेण, केवलं जणणिजणयाणुवित्तिमवलंबतो रजुबद्धोच वसहो अमुणियपरमत्थो |चेच पढिओ तेसिमणुमग्गेणं, ते य सणियं सणियं तस्स महेसरदत्तस्स गिहे पविसमाणा वसुदत्तेण पुच्छिया-भो हाकिमेत्थ तुम्हे पविसह ?, तेहि भणियं-भद्द! चोरियाए एत्थ पविसिस्सामो, सुसमाहियचरणवयणवावारो तुम
एजाहि, तेण भणियं-नाहमिहमागमिस्सामि कुणह जंभे रोयइ, इइ भणिऊण ठिओ सो बाहिं चेव, ते पविद्या
भयणभंतरे, मुणिया य थेरीए, तओ सा पायवडणच्छलेण ते मुसंते मा पुत्ता! एवं करेहित्ति भणंती मोरपि-11 कच्छतेण चलणेसु लंछेइ ।।
वसुदत्तो पुण चिंतइ पेच्छह अम्मापिऊण मूढत्तं । जं एवंविहदुस्सीलमज्झयारे खिवंतेहिं ॥१॥ नो तेहिं चिंतियमिमं जह पावजणस्स संगइवसेण । जायइ गुणपरिहाणी पडंति विविहाययाओवि ॥ २॥ त सयमवि पावपओयणपसाहणन्भुजओ इमो जीवो । किं पुण कुमित्तसंजोगसंभवंतासुहसहावो ॥३॥
144
॥३०२॥
For Private and Personal Use Only