________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyarmandir
सबे, एत्यंतरे एगेण मणुसेण पुच्छिओ सो परिवायगो, जहा भयवं! मयलंछणे इव जणनयणाणंदे मुत्ताकलावेव सहरिसहरिणच्छिसिहिण(हण्डि)संवासोचिए नंदणवणे इव विविहविलासजोग्गे जलहिमिव लावण्णपुण्णे रसायलेब भयं-181 गसंगसमुचिए भग्गवम्महसोहग्गे किमरिसंमि तारुण्णे अणुट्टियं तुमए पब्बजागहणंति ?, न खलु मुणालतंतुरजू परिखमइ मत्तसिंधुरखंधबंधणपरिक्खेवं न यावि सहइ सहयारमंजरी जरढढेंकपरिक्खेवचरणभारं न य पभवइ धाराकरालकरवालसिहुल्लेहलीलं कमलदलं, न सव्वहा तुह एरिसी सरीरसिरी काउमरिहइ निद्वरजणजोग्गं तवचरणंति, केवलं
होयषमेत्थ पणइणीविरहेण वा धणभंगेण वा सयणविप्पियदसणेण वा अण्णेण वा केणइ कारणेणं, बाद कोहलं दिमे, साहेह सव्वहा जइ न दूरमकहणिजंति । परिवायगेण भणियं--भद्द ! तुम्हारिसाणवि किं किंपि अकहणि
जमत्यि, सुणसु जइ अत्थि कोऊहलं, अहं किर पुन्वं कोसंबीए नयरीए असंखदविणभायणं अणेगाणं दीणाण दुत्थियाण विदेसियाण भयंताण य सत्ताणं ताणदाणपरायणो आसि, अण्णया य रयणीए मे पसुत्तस्स सहसा समुच्छलिओ तुमुलो रखो, तओ संभंतोऽहं समुडिओ सयणीआओ जाव पेच्छामि आइडियनिसियखग्गे दढावब
परियरे चावचककुंतपमुहाउहहत्ये हण हणत्ति भणते धरणियलगयंपि सयं निहित्तमिव अत्यसंचयं गिण्हमाणे । तहट्ठियाउ चेव तुरंगमंदुराओ अप्पायत्ताओ करेमाणे संमुहट्ठियं परियणं विविहप्पयारेहि विद्दवेमाणे कंस दोर्स घरवक्खरं च अवहरेमाणे जमसुहडे इव कलिकालमित्ते इव पावपियामहे इव भीसणे निकिवे मिलपुरिसे, ते य
ARKKRIES
For Private and Personal Use Only