________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमेऽणु.
वर्मकथा.
श्रीगुणचंद दाकालाणुरुवपयट्टियनयमग्गो रजभरं समुषहर, तस्स य विसयसुहमणुहवंतस्स समुप्पन्नो पुत्तो, कयं च से हरि- महावीरच० दत्तोत्ति नाम, तस्स य राइणो सयलरजवावारनिरूवणनिउणो असेसनीइसत्थवियक्खणो वेसमणो नाम अमचो, ८प्रस्तावः
सो य लद्धपसरत्तणेण एवं परिभावेइ-जइ किंपि अंतरं पावेमि ता इमं रायं वावाइऊण सयमंगीकरेमि रजं, ॥२९५॥ किमणेण साहीणेऽवि सामंते दासत्तकरणेणं १, तहावि केणवि उवाएणं एयस्स राइणो पढमं ताव पुत्तं विणासेमि
पच्छा एस सुहविणासो चेव होहित्ति परिभातो अवरंमि वासरे कइवयपहाणपुरिसपरियरिओ गओ उजाणं, उव-18 विट्ठो तरुवरच्छायाए, अह खणंतरं अच्छिऊण कवडेण सहसत्ति उडिओ तहाणाओ भासमाणं च परियणं निवारिऊण उड्डाहो निनिमेसेण य चक्खुणा गयणमवलोइऊण परमविम्हयमुवहतो नियपरियणं भणिउं पवत्तो-भो! भो! किं निसामियं किंपि तुम्भेहिं एत्थ ?, तेहि भणियं-सामि! किमिव ?, अमच्चेण भणियं-आगासे वच्चंतीहिं देवीहिं| इमं जंपियं-जहा एस राया नियपुत्तदोसेण मरिहित्ति, एयं च निसामिऊण अणुकूलभासित्तणं सेवगस्स धम्मोत्तिकलिऊण तयणुवित्तीए भणियं परियणेण-सामि! बाढं निसामियं, केवलममंगलंति काऊण पढमं चेव न कहियं, जइ रे जणगणिबिसेसस्स सामिसालस्सवि एवं होही ता पजत्तं मे जीविएणंति वागरिऊण अमचेण आयट्टिया कजलपुंजसामलुम्मिलंतकंतिपडला खग्गधेणू, समाढत्तं कवडेण नियपोद्दवियारणं, तओ कहकहवि बला मोडिऊण बाहुं परियणेण उहालिया खग्गधेण, नीओ मंदिरं, उम्भडकवडसीलयाए य परिचत्तपाणभोयणसरीरसकारो जरसि
॥ २९५॥
For Private and Personal Use Only