________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AURANGARGADARA
सवत्थवि सोवक्कममइलहुयं आउयं समजिगइ । पियपुत्तविओगं वा पायइ हरिवम्मराउछ ॥ ३६ ॥
गोयमसामिणा भणिय-भयवं! को एस हरिवम्मरायाहियो ?, भगवया जंपियं-गोयम! निसामेसु, अत्थि इहेव भारहे वासे कुरुजणवए गयउरं नाम नयर, तत्थ असंखदविणसंगओ दत्तो नाम माहणो परिवसइ, रूबजोवणाइगुणसंगया य सिरी नाम भारिया, सबकजेसु पुच्छणिजो पाणाइरगेवलहो सवपसमसुस्सीलयाइगुणसंगओ नंदो नाम से बालमित्तो, सो य अचंतं कलयंठकोमलकंठो तहाविहवावारपरिसमत्तीए निग्गच्छिऊण निविजणमि पएसे ठाऊण गंधचविणोयमायरइ, एवं च वचंति वासरा। अन्नया य दत्तस्त दियवरस्स बाट पाउन्भूया सिरोवेयणा, तबसेण य पणट्ठा रई विभिओ परितावो जायाणि नीसहाणि अंगाणि खलमहिलब चक्खुगोयरमइकंता निहा निच्छिण्णा भोयणवंछा तुट्टा जीवियासा, एवंविहं च विसमदसावडणं पेच्छिऊण तेणाहूओ नंदो, भणिओ य| अहो मित्त! कुणसु किंपि उवायं, सबहा बलबई सिरोवेयणा खुडइव लोयणजुयलं, मणागंपि न पारेमि सुहसेजाग
ओवि चिट्ठिउं, जइ पुण कहवि मम निद्दामेत्तपि होजा तो पञ्चजीवियं व अप्पाणं मन्नेजा, इय दीण से वयणं निसामिऊण नंदेण भणियं-पियमित्त! धीरो भव, परिचय कायरत्तणं, तहा करेमि जहा अकालक्खेवेण पगुणसरीरो भवसित्ति संठविऊण रयणिसमयंमि समारद्धं कागलीगेयं, जओजह जह गेयनिनाओ पविसइ दत्तस्स सवणविवरंमि। तह तह निदावि विलज्जियव आगच्छए सणियं ॥१॥
For Private and Personal Use Only