SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %-34 ROCEROUSNESSROOM सुबह य समीववत्ती भगवं महावीरो सवण्णू सवदरिसी, ता तं गंतूण पुच्छामित्ति, इहागओ लज्जाए मणसा पुच्छि| उमारद्धो, तओ मए भणियं-देवाणुप्पिया! वयणेण पुच्छ, तओ अणेण जा सा सा सत्ति कहियं, मएवि सच्चेव सा तव भगिणीत्ति सिटुं। ___ इय गोयम! एवंविहविडंबणाजालमूलगिहभूया । विसया विसं व विसमं दिति विवागं मणुस्साणं ॥१॥ खणदावियसोक्खाणं भवोहसंवढियासुहनिहीणं । भोगाण कए मुद्धा जुत्ताजुत्तं न पेच्छंति ॥ २ ॥ चोजमिणं रागंधा पुरिसा अणवेक्खिऊण परमत्थं । जं अत्थि तं विमोत्तूण नत्थि जं तं विभार्विति ॥ ३॥ तथाहि-मसलवमेत्तनिवत्तियपि अहरं पवालखंडव । जलबुब्बुयसच्छहमवि नयणजुयं नीलनलिणं वा ॥४॥ चम्मावणद्धअट्ठियमयंपि वयणं मयंकदिवं व । मंसुच्चयमेतपिवि थणजुयलं कणयकलसं व ॥ ५ ॥ वेलहलमुणालंपिय बाहुजुयं अद्विमसमेत्तपि । सोणियमुत्तविलीणं रमणंपिवि अमयकू व ॥६॥ मन्नंति विसयमूढा अवियारियपारमत्थियसरूवा । अचंतनिंदियाणिवि एवं अंगाणि जुबईणं ॥७॥ इय एवं करुणासायरेण सिरिवद्धमाणनाहेण । कहिए वत्थुसरूवे समग्गभुवणप्पईवेण ॥ सो पुरिसो संवेगमावन्नो पवइओ। सा य ससुरासुरनरतिरियाउलावि परिसा पयणुरागसंजुत्ता जाया। एत्यंतरे मिगावई देवी हरिसपगरिसवियसियनयणकमला महावीरं वंदित्ता एवं वोत्तुं पवत्ता-भयवं! जाव चंडपजोयराय % % % 4% For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy