________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ८ प्रस्तावः ॥ २७३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कओ, साय अइदुटुत्तणेण निञ्चमेत्र रोयइ, अन्नया य तेण वालग्गाहेण उदरदेसपरिघट्टणं कुणमाणेण तह कहवि सा जोणिद्दारे छिका जह तवखणं चैव नियट्टा रोयणाओ तओ तेण नायं लद्धो मए उवाओत्ति एवं मोतीमे | रोयमाणीए निचकालं करेइ, अन्नया य तहा कुणमाणो नाओ सो मायाविऊहिं, ताहे हणिऊण निद्घाडिओ निय गिहाओ, पलायमाणो अ गओ तं चैव चोरपल्लिं जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति, सा य दारिया अप्पडुप्पन्नजोचणा विणसीला जाया, सच्छंदं परियडंती य एगं गामं गया, सो य गामो तेहिं चोरेहिं आगंतून लुंटिओ, सा य तेहिं गहिया, तओ तेसिं सचेसिंपि भजा जाया । अन्नया य चोराणं चिंता समुप्पन्ना - अहो इमा वराई एत्तियाणं अम्हाणं पइदिणं सरीरचेडं कुणमाणी खिजिस्सर, ता जइ अन्ना विइज्जिया संपजइ तो से विसामो होज्जत्ति परिभाविऊण एगया तीसे बिइजिया आणिया, जंचेव आणिया तंचेव चिरमहिला ईसासलनिभिज्जमाणमाणसा तीसे मारणत्थं छिद्दाई मग्गर, अन्नया य ते चोरा गामंतरमुसणत्थं पधाविया, तीए नायं - एस पत्थावो बट्टा, ता विणासेमि एयंति परिभाविऊण नीया सा कूपतडे, भणिया य-भद्दे ! पेच्छ कूबमज्झे किंपि दीसइ, सावि अविगप्पभावेण दद्दुमारद्धा, तयणंतरं च ताए पक्खित्ता तत्थेव चोरा य आगया पुच्छंति तीसे वृत्तंत्तं, ताए भण्णइ- अप्पणो महिलं कीस न सारेह ?, किमहं जाणामि ?, तेहिं मुणियं - जहा एयाए मारिया, तओ तस्स बंभणपुत्तस्स हियए ठियं, जहा -अवस्सं एसा सा मम पावकम्मा भगिणी एरिससीलेण संभाविजइ,
For Private and Personal Use Only
यासासा सोदाहरणं
॥ २७३ ॥