________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थविपाका संयमसुकरतादीक्षानुमति
श्रीगुणचंद तापमुहं वा दुभिक्खभत्तं वा गिलाणभत्तं वा बद्दलियाभत्तं वा सेजायरपिंडं वा कंदमूलफलवीयहरियभोयणं वा
परिभोत्तं, तुमं च वच्छ ! सुहलालिओन समत्थो सीयवायायवखुहापिवासापमुहदुस्सहबावीसपरीसहसहणं मुहुत्त८प्रस्ताव:
मयि काउं, ता अलाहि पुणरुत्तवायावित्थरेणं, जमालिणा भणियं-अम्मताया! इमं निग्गंथं पावयणं कीवाणं कायराणं ॥२६४॥ काउरिसाणं इहलोयपडिबद्धाणं परलोयपरंमुहाणं विसयतिसियाणं दुरणुचरं, नो सप्पुरिसाणं पडिवनभरधरण
धवलाणं नियसरीरजीवियनिरवेकखाणंति, एवं च अणुकूलेहिं पडिकूलेहि य वयणेहिं भणिओ समाणो आव जमाली न परिचयइ पचजाभिलासं ताव अकामएहिं चेव अणुमनिओ जणणिजणगेहिं । तयणंतरं आहूया निययपुरिसा भणिया य, जहा-सिग्घमेव खत्तियकुडग्गामं नयरं सबाहिरभंतरं सम्मजिओवलितं अवणियतणकयवरं
विसोहियरायमगं कारावेह, जमालिकुमारस्स य जोग्गं महरिहं निक्खमणभिसेयं निवत्तेह, ते य सविणयं पडिसुत णित्ता नीहरिया भवणाओ संपाडियं रायसासणं, तयणंतरं च पुरत्याभिमुहम्मि सीहासणे उववेसिऊण जमालि
कुमारो मणिकणगरययपुढविमएहिं अट्ठोत्तरसयसंखेहि अणेगेहिं कलसेहिं गंधुदुरपवरसलिलभरिएहिं पहाविओ। अम्मापिऊहिं निवत्तियंमि य अभिसेगे भणिओ-बच्छ! किमियाणिं तुह बहुमयं पियं पयच्छामो?, जमालिणा भणियं-अम्मताया! इच्छामि इयाणि कुत्तियावणाओ रयहरणं पडिग्गहं च उवणिजमाणं तहा कासवं च वाहरिजमाणं, एवं च निसामिऊण जमालिपिऊणा भणिया पुरिसा-अरे सिरिघराओ तिन्नि दविणसयसहस्साइं घेतूण
SASARAMECCAN
SM-NCARNAKALAESCASSOCN
॥२६४॥
For Private and Personal Use Only