________________
Shri Mahavir Jain Aradhana Kendra
श्रीमहा० चरित्रे २ प्रस्तावः
॥ २० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एको (तो) च्चिय तकालयमुणिगणहरकेवलीहिं न निसिद्धं । चेइहराभावे जं तित्युच्छेओ भवे पच्छा ॥ १५८ ॥ तथा -- जिणसंतबिंवदंसणविनायजहत्थवत्थुपरमत्थो । पडिवज्जइ जड़ किरियं कोई संसारभयभीओ ॥ १५९ ॥ मुणिणोऽवि वंदणत्थं इओ तओ इंति नियविहारेणं । तेऽवि य करेंति सद्धम्मदेसणं समयनीईए ॥ १६० ॥ पडिवुज्झति य भव्वा गिण्हंति जिर्णिदधम्ममकलंकं । एवं च तित्थवुट्टी होइ कया सव्वकालंपि ॥ १६१ ॥ किं बहुणा ? -- जिणभवणा इनिवेसण समुवज्जियपुण्णपगरिसवसेणं । सग्गापवग्गलच्छी निवसइ भव्वाण करकमले १६२ इसो रहनरिंदो निवेसिऊणं जिर्णिदवरभवणं । उवभुंजइ नियरज्जं विसयसमिद्धं बहुं कालं ॥ १६३ ॥ अह अन्नया पविट्ठो आयंसघरंमि विमलफलिहमए । नियरूवपेच्छणकए सव्वालंकारियसरीरो ॥ १६४ ॥ रिविपयारं पेच्छतयस्स अह अंगुलीयगं गलियं । करकिसलयाउ ताहे बीभच्छा अंगुली जाया ॥ १६५ ॥ ववगयसोहं तं पासिऊण सव्यंग संगि याभरणं । मुक्कं साहावियरूत्रदंसणत्थं महीवणा ॥ १६६ ॥ अत्थमियसयलतारं व नहयलं लुणियसस्समिव छेत्तं । ववगयकमलं व सरं तरूं व संछिन्नसाहग्गं ॥ १६७ ॥ दहुंच घडियं व निष्पहं विगयरूवलायन्नं । चम्मावणद्धनिविडद्विपंजरागारमह देहं ॥ १६८ ॥ तो चिंतिउं पवतो सुनिरणबुद्धीऍ जायसंवेगो । बेरग्गावडियमई सरीरासारयं भरहो ॥ १६९ ॥ एवंविहनिंदियदेह कारणा कह मए महापावं । कयमचंतरउद्दं अहो विमूढेण चिरकालं ? ॥ १७० ॥
For Private and Personal Use Only
चैत्यकृतिः केवलं च.
॥ २० ॥