________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरपदवी स्त्ररचना त्राझणकृण्डे गमन
श्रीगुणचंद तालियमुवदंसयंतो दुभिक्खमारिडमराई उवसामितो ठाणठाणेसु समोसरणमहिमं पडिच्छमाणो परप्पवाए सुन्नीकुणमहावीरचा माणो निवाणमग्गं पयासयंतो विरइप्पयाणेण भवसत्तजणमणुगिण्हतो पुरगामखेडकब्बडाइसु विहरमाणो कमेण ८प्रस्तावः
| संपत्तो पुषभणियं माहणकुंडग्गामं नयरं । ॥२५८॥ । तहिं च नयरादूरवर्तिमि नाणाविहतरुलयासंकुलंमि बहुसालयनामंमि चेइयंमि विरइयं परमविच्छित्तिसणाहं
सुरोहिं समोसरणं, रयणपागारमंतरे पइद्वियं पुवाभिमुहं समणिपायपीढं सीहासणं, निसन्नो तत्थ जएकचूडामणी महावीरो, पायपीढपचासन्ने य निलीणो भयवं गोयमसामी, नियनियठाणेसु निविट्ठो देवनरतिरियनिवहो । | एत्थंतरे वित्थरिया माहणकुंडग्गामे नयरे पसिद्धी, जहा-बहुसालगचेइयंमि भयवं महावीरो समोसढोत्ति, एवं च निसामिऊण पुवमणिओ उसमदत्तमाहणो परमपमोयभरनिब्भरभरियमाणसो देवाणंदं माहणी भणिउमाढत्तो, जहा-तइलोक्कतिलयभूओ भूयत्थकहापरूवणसमत्थो । सुंदरि! सिरिवीरजिणो सयमेव समोसढो बाहिं ॥१॥ निरुवमकल्लाणकलावकारणं तस्स दसणंपि पिए!। किं पुण अभिगमवंदणपयसेवापमुहपडिवत्ती? ॥२॥ ता बच्चामो तहसणेण कुणिमो सजीवियं सफलं । तीए वुत्तं पिययम! किमजुत्तं ? एह बच्चामो ॥३॥ सा किर जदिवसंचिय गम्भाओ अवहडो जएकगुरू । तत्तो चिय अचत्यं समुबहित्था महासोगं ॥४॥ अह तदब्भुवगमं नाऊण उसभहत्तेण आहुया कोडंबियपुरिसा, भणिया य-भो! सिग्धमेव वररयणमयकिंकिणी
ARREARSAGAR
४॥२५८॥
For Private and Personal Use Only