________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद
समवसर णरचना.
८ प्रस्ताव
॥२५२॥
SACROSSESEARCHANNEL
लणो दुरियगिरिदलणो जयगुरुपुबदुवारेण पविट्ठो समोसरणभूमि, तओ सीहासणं पयाहिणीकाऊण ममावि पूणिजं तित्यंति दंसंतो कयकिच्चोऽवि नमो तित्थस्सत्ति भणन्तो निसण्णो पुवाभिमुहो सीहासणे, तयणंतरं च सेसतिदिसि सिंहासणेसु सुरेहिं रइयाइं जिणपडिरूवाई, ताणिऽवि भगवओ माहप्पेण तयणुरूवाई चेव सोहिउँ पवत्ताई, अह एगरूवोऽवि सयलजंतुसंताणनित्थारणत्थं व चउरूवधरो जाओ जयगुरू, तयणंतरं च सयलतरणिमंडलसारपरमा
नियरविणिम्मियं व सरीरपरिक्खेवमणहरं समुग्गयं भामंडलं, ठिया य भगवओ उभयपासेसु पंचवण्णरयणविणि|म्मियदंडुन्भडाओ तुसारगोखीरधाराओघ गोराओ चामराओ करकमलेण कलिऊण दाहिणुत्तरभवणवइणो चमरबलिनामाणो असुराहिवा, अह
गायंति केऽवि नचंति केऽवि फोडिंति केऽवि तिवइंपि । पकरेंति संथवं केऽवि भयवओ भत्तिए तियसा ॥१॥ मेलंति सुरहिमंदारकुसुममयरंदविंदुसंवलियं । जिणपय पुरओ केऽविहु पंचविहं जलरुहसमूहं ॥२॥ भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं । पूरिजइ नहविवरं विमाणमालासहस्सेहिं ॥३॥ पंचप्पयारमणियणघडियसुंदरविमाणपडिहत्थं । उचहइ गयणविवरं पप्फुल्लियकमलसंडसिरिं ॥४॥ हरिहरिणसप्पसिहिनउलससगमज्जारमसगाईया । अन्नोऽन्नमुक्कवेरा ओसरणमहिं समल्लीणा ॥५॥ बहुपुत्वभवपरंपरसमुवजियकम्मसत्तुभीयाणं । ओसरणं सरणंपिव रेहइ नीसेससत्ताणं ॥६॥
INCREAMCEOCTOCURRENCE
॥२५२॥
For Private and Personal Use Only