________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
x
श्रीगुणचंद भवतत्ततउयरसाउरियसवणवेयणाभिहयसेजावालपचइयं समुद्दिन्नं अचंतमसुहं भगवओ वेयणी कम्मं, सो य खातिदत्तमहावीरच० सेजावालजीवो तत्थेव गामे गोवत्तण वट्टमाणो वसहे भगवओ उस्सग्गढियस्त समीवे मोत्तूण गोदोहणाइकजे प्रश्नाः क७प्रस्ताव पविट्ठो गाममज्झे, ते य वसहा निरंकुसं संचरमाणा पविट्ठा अडविमि, इओ य खणंतरेण समागओ गोवो, समाउल
शलाको॥२४८॥
पसर्गर 18 हियओ गोणे अपेच्छमाणो पुच्छइ-भो भो देवजग! मम संतिया एवंविहरूवा गोणगा तुमए दिट्ठपुवा न वत्ति,
पुणो पुणो सवायरेणवि भणिजमाणेणावि जाहे जयगुरुणा न किंपि जंपियं ताहे पलयकालानलवियंभमाणकोवदसणदोहउडेण भणियमणेण-भो मम सहायरेण समुलविंतस्स पत्थरघडियहिययस्त व तुज्झ न मणागपि पडिवयणदाणमेत्तेऽवि अणुरोहो समुप्पण्णो, अह बहिरोत्ति न निसामेसि मे वयणं, एवं ता किं निरत्थएण तुह कनछिडुबहणणंति भणिऊण अइकूरज्झवसाण संगएण खित्ताओ सामिणो वामेयरसवणविवरेसु काससलागाओ, पत्थरेण दढं ताव समाहयाओजाय परोप्परं मिलियाओ, ताहे मा कोइ उक्खणिहित्ति पचंतभागे मोडिऊण अवतो गोवाहमो, सामीविपण?मायामिच्छत्ताइसल्लोऽवि सवणविवरंतरुच्छूढगाढसल्लो अचंतधिईवलिओऽपि दूसहवेयणायसकिसीभूयसरीरो मणागंपि धम्मज्झाणाओ अविचलियमाणतो तत्तो निक्खमिऊण गओ मज्झिमपावासनियेस, तत्व य पारणगदि-13॥२४॥ यहे पविठ्ठो सिद्धत्थवणियस्स गेहं, तओ तेण हरिसुच्छलंतपुलयजालेण चंदिऊण पडिलामिओ भयवं, एत्थावसरंमि य तर्हि चेव पुवागएण जिणं दह्ण भणियं खरगाभिहाणेग वेजणे-अहो भयवओ सबलक्षणसंपुन्नं सरीरं, केवलं
For Private and Personal Use Only