________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AURANGALAAA-%ARE
तण्हाळुहाकिलामियकवोलमह पाणिपल्लवे ठविउं । वयणं खणंतरं रोविऊण दीहं च नीससिउं ॥५॥ ते सुप्पकोणनिसिए कुम्मासे मुणिमणं व निन्नेहे । गिण्हइ भोयणहेउं किमभक्खं छुहकिलंताणं? ॥६॥ अह चिंतियमेयाए जइ एज्ज इमंमि कोइ पत्थावे । अतिही ता से दाउं जुजइ मह भोयणं काउं ॥७॥
इति परिभाविऊण पलोइयं दुवाराभिमुहं, एत्यंतरे चुन्नियचामीयररेणुसुंदरेण कायकतिपडलेण पूरयंतोब गयणयलंगणं उवसंतकंतदिटिप्पहापीऊसवरिसेण निववंतोब दुहसंतत्तपाणिगणं नगनगरसिरिवच्छमच्छसोवत्थियलंछिएण चलणजुयलेण विचित्तचित्तंकियं व कुणमाणो महीयलं सुहकम्मनिचओब पचक्खो अहाणुपुबीए विहरमाणो समागओ तं पएस भयवं महावीरजिणवरो, तयणंतर अप्पडिमरूवं भयवंतं दहण अचंतमसारं कुम्मासमोयणं च निरिक्खिऊण दूरमजुत्तमेयं इमस्स महामुणिस्सत्ति विभावमाणीए सोगभरगग्गरगिराए गलंतवाहप्पवाहाउललोयणाए भणियमणाए-भयवं! जइवि अणुचियमेयं तहावि मम अधन्नाए अणुग्गहढें गिण्हह कुम्मासभोयणंति, भयवयावि धीरहियएण निरूविऊण समग्गाभिग्गहविसुद्धिं पसारियं पाणिपत्तं, तीएवि निबिडनिगडजडियं कहकहवि दुवारस्स बाहिरुद्देसंमि काऊण चलणमेक्कमवरं च भवणभंतरंमि सुप्पेण पणामिया कुम्मासा, अह जयगुरुगरुयाभिग्गहपूरणपरितुट्ठा गयणयलमवयरिया चउबिहा देवनिवहा पहया दुंदुही पडिया य पारियायमंजरीसणाहा। भणिरभमरोलिसंवलिया कुसुमवुट्ठी परिसियं गंधोदयं निवडिया अद्धत्तेरसकोडिमेत्ता सुवण्णरासी मंदंदोलियविलया
A4%ALAACANAOCAL
For Private and Personal Use Only