________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ७ प्रस्तावः ॥ २४५ ॥
www.kobatirth.org
कुसलत्तणंति भणिए चिंतियमेक्काए थेरदासीए, जहा जीवियम्हि बहुकालं सयमेव, पञ्चासन्नमियाणिं मरणं, एतो. ऽवि किं करिस्सर मे मूला ?, ता साहेमि चंदणं, जीवउ मम जीविएणवि सा वराई, परजीवरक्खणं हि महापुनं बुच्चइ समयसत्थेसुत्ति चिंतिऊण सिट्ठो सेट्टिणो परमत्थो । दंसियं च तं सिंहं जत्थ सा अवरुद्धा अच्छइत्ति, तओ |गंतूण उग्घाडियं तं गिहं सेट्ठिणा, पलोइया य सिरोऽवणीयकेसपन्भारा छुहाकिलामियसरीरा मत्तमायंग चलणमलियकमलमालव विमिलाणदेहच्छवी चंदणा, तं च दट्ठूण गलंतवाहप्पवाहा उललोयणो - पुत्ति ! वीसत्था होहित्ति समासासिऊण गओ महाणससालाए, निरूवियाई भोयणभंडाई, कूराइयं च विसिद्धं भोयणमपेच्छमाणेण कुम्मासे चिय सुप्पकोणे घेतूण समप्पिया चंदणाए, भणिया य-पुत्ति ! जाव अहं तुह नियलभंजणनिमित्तं आणेमि लोहयारं ताव भुंजसु तुमं एयंति भणिऊण गओ सेट्ठी, सावि सुप्पप्पणामिए दहूण कुम्मासे करिणिव जूहपब्भट्ठा नियकुलं संभरिऊण सोइउं पवत्ता । कहं ? -
जर ताव दइव ! तुमए नरवइगेहे अहं विणिम्मविया । ता कीस एरिसावयमहण्णवे दुत्तरे खित्ता ? ॥ १ ॥ सा रायसरी सो जणणिजणगसन्भाव निन्भरो नेहो । कह सङ्घपि पण गंधवपुर वेगेण ? ॥ २ ॥ खणमुल्लसंति उहुं खणेण निवडंति हेट्ठओ सहसा । खरपवणुद्धयधयवडसमाई ही विहिविलसियाई ॥ ३ ॥ इय दुबह सोगभरावरुद्धकंठक्खलंतवयणा सा । निवडतसलिलवाहप्पवाहधोयाणणा बाला ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
चन्दनाया निरोधः श्रे
ष्ठिज्ञानं कुरमापदानं
शोकः.
॥ २४५ ॥