________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
श्रीगुणचंद महावीरच० ७प्रस्तावः
पूरणय प्रव्रज्या .
C
॥२३५॥
GLISHNOLOGICAL
तंबोलाइदाणेण, जोडियकरसंपुडेण भणियमणेण-भो भो सयणा! निसुणह मह पयणं, एसोऽहं विरत्तो विसयाणं पडिनियत्तो गेहवावाराणं पणट्टसिणेहो पियपणइणीपुत्तमित्तपमुहपरियणे, अओ अणुमन्नेह मं दाणि दाणामाए पवजाए
पज्जजमणुगिहिउं, चिरं एत्थ वुत्थेण य मए जन्न भे सम्मं वट्टियं तमियाणिं खमणिजं, जहा य ममोवरि पुर्व पक्खद्र वायमुबहता एवं मम पुत्तस्स संपयं बहेजह, इइ सप्पणयं भणिऊण ठविओ नियपए पुत्तो, समप्पिओ से गेहपरियरो,
साहियाई निहाणाई भलाविओ सयणजणो, अन्नंपि कयंतकालोचियं कायचं । अह सोहणतिहिमुहुत्ते विसंव गेहवासं
परिचइऊण चउप्पुडं दारुमयं भायणं गहाय दाणामाए पच्चजाए पवइओ पूरणो।तं चेव दिवसमारब्भ छटुंछठेणं अणि8.क्खेित्तणं तयोबिसेसेणं आयावणाभूमीगओ अत्ताणं सोसेइ। पारणगदिवसे य तं चउप्पुडगं भायणं गहाय उचावएसु। |गेहेसु मज्झंदिणसमए भिक्खं परिभमित्ता जं पढमपुडए पडइ तं पहियाणं अणाहाणं च देइ,जं दोचे तं कागसुणग|पमुहाणं, जं च तचे तं मच्छमगराईणं जलचरजीवाणं पणामेइ, जंच चउत्थपुडए पडइतं अप्पणा अरत्तदुट्ठो आहारेद।
एवंविहदुक्करतवविहाणनिरयस्स निचमपि तस्स । न तहा पावविणासो जायइ सन्नाणहीणस्स ॥१॥
जह थेवतवेऽवि जिणिंदमग्गमणुलग्गयस्स साहुस्स । कालायसंपि अहवा रसाणुविद्धं हवइ हेमं ॥२॥ ___ अह तेण दुरणुचरेण बालतवेण अब्भाहओ सो पूरणो लुक्खो अद्विचम्ममेत्तगत्तो चिंतेइ-खीणोऽहमियाणि, ता-IKI जावऽजवि अत्थि किंपि पुरिसकारपरकमविसेसो ताव सयमेव तहाविहभूविभागे गंतूण अणसणं करेमित्ति विभा
COMA
For Private and Personal Use Only