________________
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
GORAKAASAR
होसु निवडियसहा, तीए भणियं-पुत्त ! बाढं असहणिजमगोवणिजं च इममावडियं, इमं च संभरंती वजगंठिनिदुरहिययत्तणेण चेव जीवामि, न पुण अन्नं किंपि दुजम्मजायाए मज्झ जीवियकारणं, संपयं पुण बच्छ! वंछामि
अतुच्छवच्छसाहासमुलंबणाइणा सकुलकलंकभूयं जीवियं परिचइउं, अओ अणुमन्नेसु मं, तुमं चेव इयाणिं पुच्छणिजो, है तेण भणियं-अम्मो! अलं दूरज्झवसाएण, इओ मए वेसाहत्थाओ मोइया समाणी तवनियमेहि अत्ताणं अत्ताणं
साहेज्जासि, अपत्तकालजीवियववरोवणं हि दूसियं समयसत्थेसुत्ति संठविऊण बहुदवदाणपुत्वगं मोइया सा वेसासयासाओ, नीया सग्गामेदावियं जीवणं ठाविया धम्ममग्गंमि, अन्नया इममेव वेरग्गमुबहतो सोचिंतिउंपवत्तो, जहा
तिवाववायजलवाहदुलंघणिजं, दोगचमचुमयरज्झसभीममझं । . संसारसायरमिमं परियाणइचा, सत्ता सुहेण निवसंति कहं व गेहे ॥१॥ जे इत्तियपि न मुणंति किमज होही, सोक्खं व दुक्खमुचियं व तहेयरं वा ।
संसेवणिजमिममन्नयरं च मोहमाहप्पझंपियपहाणविवेयनेत्ता ॥२॥ जुम्म । किंच-कालंमि तंमि बहुला जइ नो कहेजा, संभोगविलसियं जणणीगयं मे।
ता तारिसं दढमकजमहं करेत्ता, तिवानलेणवि लभिज न नूण सुद्धिं ॥३॥ एवंविहाण विविहाण विडंबणाणं, भोगामिलासमहमेक्कमवेमि मूलं।
RANASALAKARArक
For Private and Personal Use Only