________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोशालकृतो गोपालक्षेपः भगवतो
SAR
नार्यदेशे
गमनं.
श्रीगुणचंद
जेण दरंगुढविकिट्ठमेरुविस्संतुलं धरावटुं । हलहलियसत्तकुलसेलसायरं विरइयं सिसुणा ॥३॥ महावीरच०
सोवि कह अतुलबलसारविक्कमो निकिवण कम्मेण । कीडप्पायकयावयमहह सहाविज जिणिदो?॥४॥ जुम्म। ६प्रस्ताव किंच-जो हरिणा सिद्धत्यो आवयविणिवारणट्ठया मुक्को । गोसालगपञ्चुत्तरवेलाए वियंभई सोवि ॥५॥ ॥२१८॥
5 अन्नं च-जइ किर तिलोयरंगे अतुल्लमलोऽवि जिणवरो वीरो। एवंविहावयाओ विसहइ सुपसंतचित्तेण ॥६॥
ता कीस थेवमित्तावयारकरणुजएऽवि लोयंमि । मुणियजहट्टियभावा वहति रोसं महामुणिणो? ॥७॥ जुम्म । अहवा चुन्निजई थेवघायमेत्तेवि सक्करालेहू । निहरकालायसपडियदुघणघाएहिं नवि वरं ॥८॥ अह तिहुयणेकनाहो अणजभूमीसु तासु हिंडतो। पत्ते वासारत्ते नवमेऽनवमासयविहाणे ॥९॥ वसहि च अलभमाणो सुन्नागारेसु रुक्खमूलेसु । धम्मज्झाणाभिरओ वरिसायालं अइकमइ ॥ १०॥ जुम्म ।
वित्ते य तम्मि सामी सिद्धत्थपुरमागओ, तत्तोऽवि कुम्मारगाम संपढिओ, तस्स य अंतरा तिलछित्तसमीवेण वोलेमाणो पुच्छिओ गोसालगेण सामी-एस तिलत्यंबो किं निप्फजिही नवत्ति, तओ तहामवियवयावसेण | सयमेव भणियं जिणेण-भद्द ! निप्फजिही, परं सत्तवि पुप्फजीवा उदाएचा एयस्स चेव तिलथंबस्स एगाए तिल- संगलिगाए सच तिला समुवजिस्संति, एयं च असद्दहमाणेण अणजेण तेण अवक्कमित्ता मूलावणद्धभूमिलेहुसणाहो समुप्पाडिओ सो तिलथंभो, एगते उज्झिओ य, एत्यंतरे अहासंनिहियदेवहिं भयवओ वयणमवितहं कुणमाणेहि
ESPASIASANAISANSAASTICHES
AL
॥२१८॥
For Private and Personal Use Only