________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ६ प्रस्ताव ॥२१६॥
| वग्गुर
श्रेष्ठिवृत्त.
CHECECAUSA
अहवा किमित्तिएणं? जं किंचिति अस्थि वत्थु सुपसत्थं तित्थेसराण तं तं विणिओगे निंति कयपुन्ना ॥१९॥ दाणमवि सुगइसंगमनियाणमनियाणमेव दिजंतं । पुनाणुबंधिरूवं कलाणपरंपरं जणइ ॥२०॥ तं पुण तिविहं भणियं अभयपयाणं च नाणदाणं च । धम्मपवत्ताणं पुण तइयमुवटुंभदाणं च ॥२१॥ तत्थाभयप्पयाणं लोइयलोगुत्तरेसुवि पसिद्धं । सबावत्थासुंपिवि अनिसिद्धं सिद्धिरसियाणं ॥ २२ ॥ करिसणमिव कणरहियं नरनाहंपिव विवेयपरिहीणं । एयविउत्तं धम्म न कयाइ बुहा पसंसंति ॥ २३॥ जं पुण नाणपयाणं दीवोव पयासयं तमत्थाणं । भवजलहिपडियजंतूण तारणे दृढतरंडसमं ॥ २४ ॥ उम्मग्गपयट्टाणं व विसममिच्छत्तभीमरन्नंमि । सम्मग्गदेसयं सिवपुरीऍ वरसत्यवाहोच ॥ २५॥ तइयं पुण भेसहवत्थपत्तकंबलगपमुहदवेहिं । साहूण धम्मनिरयाण होइ उबटुंभकरणेण ॥२६॥ जं ते महाणुभावा कह दूरविमुक्कसबसावजा । सकंति तवं काउं आहाराईण विरहंमि ॥२७॥ एत्तियमेत्तेणं चिय गिहिणो लंघंति गुरुभवसमुहं । उवयारे जं असणाइएहिं वटुंति साहूर्ण ॥ २८ ॥ धणसत्याहिवसेयंसमूलदेवाइणो य जयपयडा । दिटुंता निहिछा इत्थं सिद्धंतसुपसिद्धा ॥२९॥ इय भो देवाणुपिया! तिन्नि पयत्था मए तुह पसत्था । परिकहिया एएर्सि पढमो तुमए सयं विहिओ ॥ ३०॥ अन्ने पुण सावगधम्मकुसलबुद्धीहि जंति काउंजे । सद्धाणनाणसारं ता गिहिधम्मं पवजेसु ॥ ३१ ॥
CREADACARRANGACADAKAM
॥२१६॥
For Private and Personal Use Only