________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद मासेविस्स पचओ, तओ तद्दिणाओ आरम्भ समारंभियं जिणमंदिरे कम्मंतरं, कओ अकालखेवेण जिन्नद्धारो, तिसंझं | वग्गुरमहावीरच० च सुरहिपंचवन्नकुसुमहिं निम्मवेइ पूर्य, पयट्टावेइ वरविलासिणीनट्टविहि, वायावेइ मंजुगुंजंत सुरयसणाहं चउविहा
श्रेष्ठिवृत्तं. ६ प्रस्तावः
उज्जं, एवं च कुणमाणस्स वचंति वासरा। ॥२१५॥ ___ अन्नया य जिणवंदणवडियाए अणिययविहारेण परियडमाणा समागया सूरसेणा नाम सूरिणो, ठिया य सूरि
समुचियपएसे, सुत्तपोरिसीपजंते य गया मलिजिणाययणं, बंदिया देवा, उवविट्टा उचियट्ठाणे, काउमारद्धा य भवसत्ताण धम्मदेसणा । एत्यंतरे पूयासामग्गिसणाहो समागओ वग्गुरसेट्ठी, जिणपूयं बंदणं च काऊण अल्लीणो सूरिसयासे, पणमियं चऽणेण से पायपंकयं, दिन्नासीसो य आसीणो महीयले, गुरुणावि तज्जोग्गयाणुसारेण पारद्धार धम्मदेसणा। कहं चिय?जिणनाहभुवणकरणं तप्पडिमापृयणं तिसंझं च । दाणंमि य पडिबंधो तिन्निवि पुन्नेहिं लभंति ॥१॥ नीसेससोक्खतरुवीयमूलमुद्दामदुग्गइकवाडं। कारिंति मंदिरं जिणवरस्स धन्ना सविभवेणं ॥२॥
॥२१५॥ तुहिणगिरिसिंगसिंगारहारि जे निम्मवंति जिणभवणं । ते कह न लीलाएच्चिय चिंतियमत्थं पसाहिति? ॥३॥ सामन्नेणवि जिणगेहकारणे को मिणिज पुन्नभरं? । को पुण तम्मि विहिणा जिन्नंमि समुद्धरिजंते ॥४॥ ता भो महायस! तए नियमा सम्मं समायरियमेयं । सभुयज्जियदवेणं जिन्नुद्धारो जमेस कओ ॥५॥
GRORSCORRECAUSEX
RAHASRAESECREE
For Private and Personal Use Only