SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगुणचंद मासेविस्स पचओ, तओ तद्दिणाओ आरम्भ समारंभियं जिणमंदिरे कम्मंतरं, कओ अकालखेवेण जिन्नद्धारो, तिसंझं | वग्गुरमहावीरच० च सुरहिपंचवन्नकुसुमहिं निम्मवेइ पूर्य, पयट्टावेइ वरविलासिणीनट्टविहि, वायावेइ मंजुगुंजंत सुरयसणाहं चउविहा श्रेष्ठिवृत्तं. ६ प्रस्तावः उज्जं, एवं च कुणमाणस्स वचंति वासरा। ॥२१५॥ ___ अन्नया य जिणवंदणवडियाए अणिययविहारेण परियडमाणा समागया सूरसेणा नाम सूरिणो, ठिया य सूरि समुचियपएसे, सुत्तपोरिसीपजंते य गया मलिजिणाययणं, बंदिया देवा, उवविट्टा उचियट्ठाणे, काउमारद्धा य भवसत्ताण धम्मदेसणा । एत्यंतरे पूयासामग्गिसणाहो समागओ वग्गुरसेट्ठी, जिणपूयं बंदणं च काऊण अल्लीणो सूरिसयासे, पणमियं चऽणेण से पायपंकयं, दिन्नासीसो य आसीणो महीयले, गुरुणावि तज्जोग्गयाणुसारेण पारद्धार धम्मदेसणा। कहं चिय?जिणनाहभुवणकरणं तप्पडिमापृयणं तिसंझं च । दाणंमि य पडिबंधो तिन्निवि पुन्नेहिं लभंति ॥१॥ नीसेससोक्खतरुवीयमूलमुद्दामदुग्गइकवाडं। कारिंति मंदिरं जिणवरस्स धन्ना सविभवेणं ॥२॥ ॥२१५॥ तुहिणगिरिसिंगसिंगारहारि जे निम्मवंति जिणभवणं । ते कह न लीलाएच्चिय चिंतियमत्थं पसाहिति? ॥३॥ सामन्नेणवि जिणगेहकारणे को मिणिज पुन्नभरं? । को पुण तम्मि विहिणा जिन्नंमि समुद्धरिजंते ॥४॥ ता भो महायस! तए नियमा सम्मं समायरियमेयं । सभुयज्जियदवेणं जिन्नुद्धारो जमेस कओ ॥५॥ GRORSCORRECAUSEX RAHASRAESECREE For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy