________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
वग्गुरश्रेष्ठिवृत्तं.
श्रीगुणचंद
जइ मम वकं नो सद्दहेह ता उयह निउणदिट्ठीए । एयस्स चक्कगयकुलिसकलसकमलंकिए पाणी ॥ २४ ॥ महावीरच०४ ६ प्रस्ताव
इय लद्धनिच्छएणं जियसत्तुनराहिवेण सविसेसं । सक्कारिऊण मुक्को गोसालेणं सह जिणिंदो ॥ २५॥
तओ पुरिमतालंमि नयरे गओ भयवं, ठिओ काउस्सग्गेणं, तत्थ य नयरे धणउच्च समिद्धिसंगओ तोणीरुव ॥२१४॥
मग्गणगणसाहारो मुणिव उभयलोगहियपवित्तिपरो पयइसरलो पयइपियंवओ पयइदक्खिन्नो निम्मलगुणहरिणवग्गुरासमो वग्गुरो नाम सेट्ठी, निरुवचरियपेमभायणं भद्दा नाम से भारिया, सा य वंझा, बहूण देवयाणं उवाइय|सयाणि विविहोसहसयपाणाणि य पुत्तयनिमित्तेण काऊण परिस्संतत्ति । अन्नया सेट्ठिणा सह सिविगासमारूढा सयणजणेण परियरिया विविहभक्खभोयणसमिद्धरसवइसणाहसूयारसमेया महया विच्छड्डेणं निग्गया उज्जाजताए, पत्ता नाणाविहविहगकुलकलरवमणहरं विचित्ततरुवरसुरहिकुसुमपरिमलसुंदरं सगडमुहाभिहाणं उज्जाणं, तहिं च सुचिरं सरोवरे जलकीलं काऊण पुप्फावचयं कुणमाणो वग्गुरो भद्दा य पेच्छंति जुण्णं खडहडियसिहरदेसं विह|डियनिबिडसिलासंचयं विणठ्ठनट्ठलट्ठथंभसालानिवेसं देवकुलं, तं च पेच्छिऊण पविट्ठाई कोऊहलेण अभंतरे, दिट्ठा य तत्थ सरयससिमुत्तिच अचंतपसंतसरीरा निराभरणावि भुवणमहग्घरयणभूसियव सस्सिरीया चिंतामणिव दसणमेत्तमुणिजंतपरममाहप्पाइसया फलिणीदलसामलच्छाया सिरिमल्लिजिणनाहपडिमा, तं च दद्रूण वियंभिओ तेसिं भावाइसओ, जाओ य एस अभिप्पाओ-जहा नृणं इमीए पडिमाए जारिसा कलाणुगया रूवलच्छी तारि
॥२१४॥
For Private and Personal Use Only