________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ६ प्रस्तावः
॥ २०७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाइति पेममुवहंतेण भणियमणेण -
सुंदर ! विजाहरो कणयचूडयनामोऽहं गयणवल्लहपुराओ चेडगसाहणं काउमिहागहो म्हि, मंतं च परावत्तयंतस्स मे कहवि भवियवयावसेण सुप्पणिहियस्सवि विसंखुलियमेक्कमक्खरं, एत्तियमेत्तावराहसंभवेऽवि परिकुविएण उप्पाडिओ सिलायले निवाडणत्थमणेणं, तक्कालं भयविद्दुरेण य न सरियाणि तणुरक्खामंतक्खराणि, तयणंतरं च न मुणेमि किंपि जायं, एत्तियमेत्तं ईसिं जाणामि जं तुमए भणियं मम जीवियमोल्लेणऽवि मोत्तवो एसत्ति, कुमारेण भणियं भद्द ! के अम्हे ?, नियसुकियदुक्कियाणि चैव सवत्थ सुहदुक्खेसु पभवंति जीवाण, कणयचूडेण भणियंको सहहेज्ज अद्दिसमाणरूवाई सुकयदुक्कयाई । तुमए सजीयदाणेण रक्खमाणेण मह जीयं ॥ १ ॥ कहमिव बहुरयणा नो वसुंधरा ? जत्थ तुम्ह सारिच्छा । पर हियकरणेकपरा अजवि दीसंति सप्पुरिसा ॥ २ ॥ जाय च्चिय नीसेसावि मज्झ नूणं समीहिया सिद्धी । दुलंभदंसणो दिट्टिगोयरं जं गओ तंसि ॥ ३ ॥ अन्नं च-तुह सच्चरिएणवि नामगोत्तमुक्कित्तियं जइवि भुवणे । तहवि सविसेसजाणणकरण तम्मइ महं हिययं ॥४॥ तओ कुमारेण मुणिऊण तदभिप्पायं साहिओ दुतुरगावहरणपज्जवसाणो सच्चो नियवइयरो, विज्जाहरेण भणियंकुमार ! किमिह मे जीवियप्पयाणत्थमेव तुम्ह आगमणं?, किं वा कारणंपि आसि ?, कुमारेण भणियं - कोऊहलेण, न पुण अन्नं कारणंतरं, विजाहरेण भणियं-जइ एवं ता कुणह ममाणुग्गहंति एह वेयडुपचयं, पेच्छइ तत्थ अणे
For Private and Personal Use Only
उपकार
कीर्त्तनं.
* ॥ २०७ ॥