SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीगुणचंद महावीरच ६ प्रस्तावः ॥ १८४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केसवेणवि साहिओ दो सुब्भवो, तेण भणियं कथं किंपि तुमए एवंविदोसस्स पडिविहाणं १, केसवेण भणियं - दंसिओ एसो पवरमंतर्तताइजाणगाणं, थेरेण जंपियं-निरत्थओ सचोवकमो, पेमगहस्स किं करिंति ते वरागा १, तहाहिउग्गविसप्प संभूयवेयणोवसमकरणदक्खावि । पंचाणणदुडुकरिंदर कखसीथंभणपरावि ॥ १ ॥ भूयसमुत्थोववविणास कुसलावि परमविज्जावि । पेमपरवसहिययं पगुणं काउं न पारिंति ॥ २ ॥ केसवेण भणियं किं पुण एत्तो कायचं ?, तेण भणियं जइ मं पुच्छसि ता जावज्जवि दसमिदसं न पावर एस ताब आलिहावेसु चित्तफलहगे पुच्छबइयरं, जहा - पुलिंदेण चकवाओ सरेण पहओ, जहा तंमि जीवंते चेव तप्पणइणी मयत्ति, एवं च काराविऊण चित्तफलगहत्थं एयं परिभमावेसु गामनगराइसु, मा एवं कए कहवि विहिव - सेण पुचभवभज्जावि पावियमहिलाभावा फलगलिहियचक्कवाय मिहुणव इयरावलोयणजायजाईसरणा इमिणा सद्धिं संघडेजा, सुबंति य पुराणागमेसु एरिसबुत्ता, एवं च कए एसोऽवि आसामुयग्गलाखलियजीओ कहवयदिणाणि जीवेजा, एवमायन्निऊण केसवेण साहु साहु तुह बुद्धीए, को जाणइ परिणयमहणो पुरिसे मोतूण एवंविद्दविसमत्थनिन्नयं ? ति अभिनंदिऊण तत्रयणं निवेदयं मंखस्स, तेणावि भणियं ताय ! किमजुत्तं १, सिग्धमुबद्धवेह चित्तफलगं, एसो चेव हवउ कुवियप्पकलोलमालाउलस्स चित्तस्सुवक्खेवो, तओ केसवेण मुणिऊण तदभिप्पायं आलिहावियं जावद्वियचकवायमिदुणरूवाणुगयं चित्तफलगं, समप्पियं च मंखस्स, दिनं संबलं, तयप्यंतरं च सो For Private and Personal Use Only चित्रपट्ट - कार्पण. ॥ १८४ ॥
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy