SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyanmandir % A S SAMROSEX केवलं एयस्स चरणजुयले लक्खणं, सरीरंपि नियनियविभागाणुरूवलक्खणाणुगयं उवलक्खिजद, ता कहं एवंविहा समत्थपसत्थलक्खणसंपया ?, कहं परिजुन्नवत्यमेत्तंपि से न संपजइ ? कहं या समग्गभरहरजसिरिसूयणपरा तारिसा सामुद्दसत्थवयणविन्नासा?, कहं असंपजंतलुक्खभिक्खाहारकिसमेयस्स सरीरं?, अहो दूरं पञ्चक्खेण | विरुद्धं लक्खणसत्थं । चिरकालं सेसकलाकलावमपि उज्झिऊण जत्तेणं । सामुद्दसत्थमेयं अवभिचारंति पढिओऽहं ॥१॥ इहि तु एत्थ समणे निवसणे चक्खुगोयरं पत्ते । लक्खणसत्थमसेसं नूणं दूरं विसंवइयं ॥२॥ हा हा धिरत्थु मझं परिस्समो जेण हरिणपोयच्च । माइण्णियासमेणं लक्खणसत्थेण नडिओऽहं ॥३॥ मुट्ठीहिं हयं गयणं नवणीयत्थं विरोलियं सलिलं । अघडंतत्थनिबद्धं जं एवं अहिगयं सत्थं ॥४॥ केलिप्पिएण मन्ने संघडियमिमं पयारणपरेण । धुत्तकयं पिव कवं कालेणं होइ सिद्धंतो ॥५॥ अलमेत्तो एएणं पलालकप्पण दुसत्थेणं । इय तकिऊण पूसो परमविसायं गओ सहसा ॥६॥ एत्यंतरंमि सको सुहासणत्थो पउंजए ओहिं । कह भय भवमहणो विहरइ परमेसरो वीरो?, ॥७॥ थूणागसन्निवेसे पेच्छइ पडिमद्वियं जिणवरिदं । नेमित्तियं च पूसं दूसंतं अत्तणो सत्थं ॥८॥ तो सिग्घं वियडकिरीडकोडिमणिकिरणविच्छुरियगयणो तियसेसो जिणकमकमलवंदणत्यं लहुं एइ, जहा For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy