SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir RSCRI सर्पस्य बो. घोऽनशनं देवत्वं च. श्रीगुणचंद कह वा मासक्खमणाइ दुकरं तह चिरं तवो चरियं ? । कह दुद्धरंपि चरियं अकलंक बंभचेरंपि? ॥३॥ महावीरच० खणमेत्ततित्वकोवप्पभावओ कह इमं समग्गंपि । विफलत्तणमणुपत्तं ? हा मुद्धो मंदभागोऽहं ॥४॥ ५प्रस्ताव इण्हि तु पयइभीसणभुयंगभावं गओ हयासोऽहं । मुणिधम्मस्स अजोग्गो कमुवायं संपवजामि? ॥५॥ ॥१७६ ॥ हा पाव जीव! तइया जह सिरलोयाइ विविहदुक्खाई । सहियाई तहा खुडगवयणंपि य कीस नो सहियं? ॥६॥5 किं मूढ । नियसिम्मी एवं पज्जालिओ तए जलणो? । सुहकामिणा हणिजइ अप्पा किं अप्पणो चेव ॥७॥ इय उत्तरोत्तरपवह माणवेरग्गमग्गमणुलग्गो । सप्पो झंपियदप्पो संलीणंगो मओब ठिओ॥८॥ | अह भयवंतं समीवमुव गयं पेच्छिऊण गोवालादयो तरुवरतिरोहियसरीरा तहा निचलस्सवि भुयंगमस्स उवरि अविस्ससेमाणा चेयणापरिक्खणनिमित्तं पाहाणखंडे खिवंति, तेहिं ताडि जमाणोऽवि जाव न मणागपि विचलइ एसो ताव समीवमागच्छन्ति, कटेण य घटुंति, तहावि अप्फंदमाणे तंमि सेसलोयस्स साहेति, जहा-दिट्टीविससप्पो देवजएणं उत्सामिओ, न संपर्य डहइत्ति, ताहे लोगो आगंतुं सामि वंदिता तंपि वंदइ महिमं च करेइ. अन्नाओवि गोउलियविलयाओ घयमहियाविक्किणणत्थं तेणंतेण वचमाणीओ तं सप्पं तुप्पेण मक्खंति, घयगंधेण य (अहि)सरंततिक्खतुंडपिवीलिगापडलखजमाणदेहुप्पण्णतिववेयणं सम्ममहियासमागो अद्धमासियाए संलेहणाए दिकालं काऊण सहस्सारे देवलोए देवो अट्ठारससागरोवमो उववण्णोत्ति । ANAGASARAN PCASHAA%% ॥१७६॥ For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy