________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चंडकोसिया !, उवसम महाणुभाव !, किन्न सरसि सयं चिय अणुभूयं तं वइयरं ? |
पुचभवे जं समणो को विराहियसमग्गसामन्नो । कुच्छियजोइसदेवत्तलच्छिमणुपाविओ मरिउं ॥ १ ॥ तत्तो इह वणसंडे तावसपुत्तो य जं तुमं जाओ । तत्तोऽविय तिघविसो इहि सप्पत्तणं पत्तो ॥ २ ॥
ता भद्द ! एत्तोऽवि मुंच कोवं, एसो हि विग्धभूओ परमसुहसंपयाणं पडिखलणमलो कल्लाणवल्लीणं महापडिवक्खो पवरविवेयस्स जलणो कुसलाणुट्ठाणवणसंडस्स जणओ दुग्गदुग्गइपडणस्सत्ति, सवहा अलमेतो कोषाणुबंघेणंति, इमं च सोचा भुयगस्स पुचाणुभूयसरणवसेण ईहावूहमग्गणगवेसणं करेमाणस्स जायं जाइसरणं, दिहं च पुषाणुद्वियं तवचरणं सामण्णपरिपालणं तचिराहणोवलद्धजोइसियसुरजम्मं च, अह उम्मीलियविवेओ समुल्लसियधम्मपरिणामो जायपावदुगुंछो आयाहिणपयाहिणापुवगं परमभत्तीए भयवंतं भुवणगुरुं वंदिऊण अणसणं पडिवज्जइ, भयपि मुणइ जहा एस पडिबुद्धो कयाणसणो य, तहावि तअनुकंपाए तत्थेव काउस्सग्गगओ परिवालेइत्ति, चंडकोसिओऽवि मा कहवि रोसवसेण नयणग्गिणा पाणविणासो होजत्ति परिभाविऊण विलनिहित्ततुंडो पवडियसेससरीरो परमवेरग्गावडियमई चिंते
कह गुणरयणोहिणा गुरुणा सह संगमो पुरा जाओ ? । कह पञ्चज्जारयणं अपत्तपुत्रं मए पत्तं १ ॥ १ ॥ कह वा पीऊसंपिव असेसदोसग्गिविज्झवणदक्खं १ | सम्ममहीयं सुत्तं विचित्तनयभंगदुधिगमं १ ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandr
For Private and Personal Use Only